अध्याय 171

महाभारत संस्कृत - आरण्यकपर्व

1 [अर्ज] ततॊ माम अभिविश्वस्तं संरूढशरविक्षतम
देवराजॊ ऽनुगृह्येदं काले वचनम अब्रवीत

2 दिव्यान्य अस्त्राणि सर्वाणि तवयि तिष्ठन्ति भारत
न तवाभिभवितुं शक्तॊ मानुषॊ भुवि कश चन

3 भीष्मॊ दरॊणः कृपः कर्णः शकुनिः सह राजभिः
संग्रामस्थस्य ते पुत्र कलां नार्हन्ति षॊडशीम

4 इदं च मे तनुत्राणं परायच्छन मघवान परभुः
अभेद्यं कवचं दिव्यं सरजं चैव हिरण्मयीम

5 देवदत्तं च मे शङ्खं देवः परादान महारवम
दिव्यं चेदं किरीटं मे सवयम इन्द्रॊ युयॊज ह

6 ततॊ दिव्यानि वस्त्राणि दिव्यान्य आभरणानि च
परादाच छक्रॊ ममैतानि रुचिराणि बृहन्ति च

7 एवं संपूजितस तत्र सुखम अस्म्य उषितॊ नृप
इन्द्रस्य भवने पुण्ये गन्धर्वशिशुभिः सह

8 ततॊ माम अब्रवीच छक्रः परीतिमान अमरैः सह
समयॊ ऽरजुन गन्तुं ते भरातरॊ हि समरन्ति ते

9 एवम इन्द्रस्य भवने पञ्चवर्षाणि भारत
उषितानि मया राजन समरता दयूतजं कलिम

10 ततॊ भवन्तम अद्राक्षं भरातृभिः परिवारितम
गन्धमादनम आसाद्य पर्वतस्यास्य मूर्धनि

11 [य] दिष्ट्या धनंजयास्त्राणि तवया पराप्तानि भारत
दिष्ट्या चाराधितॊ राजा देवानाम ईश्वरः परभुः

12 दिष्ट्या च भगवान सथाणुर देव्या सह परंतप
साक्षाद दृष्टः सुयुद्धेन तॊषितश च तवयानघ

13 दिष्ट्या च लॊकपालैस तवं समेतस्ल भरतर्षभ
दिष्ट्या वर्धामहे सर्वे दिष्ट्यासि पुनरागतः

14 अद्य कृत्स्नाम इमां देवीं विजितां पुरमालिनीम
मन्ये च धृतराष्ट्रस्य पुत्रान अपि वशीकृतान

15 तानि तव इच्छामि ते दरष्टुं दिव्यान्य अस्त्राणि भारत
यैस तथा वीर्यवन्तस ते निवातकवचा हता

16 [अर्ज] शवःप्रभाते भवान दरष्टा दिव्यान्य अस्त्राणि सर्वशः
निवातकवचा घॊरा यैर मया विनिपातिताः

17 [वै] एवम आगमनं तत्र कथयित्वा धनंजयः
भरातृभिः सहितः सर्वै रजनीं ताम उवास ह

अध्याय 1
अध्याय 1