अध्याय 152

महाभारत संस्कृत - आरण्यकपर्व

1 [भीम] पाण्डवॊ भीमसेनॊ ऽहं धर्मपुत्राद अनन्तरः
विशालां बदरीं पराप्तॊ भरातृभिः सह राक्षसाः

2 अपश्यत तत्र पञ्चाली सौगन्धिकम अनुत्तमम
अनिलॊढम इतॊ नूनं सा बहूनि परीप्सति

3 तस्या मामानवद्याङ्ग्या धर्मपत्न्याः परिये सथितम
पुष्पाहारम इह पराप्तं निबॊधत निशाचराः

4 [र-स] आक्रीडॊ ऽयं कुबेरस्य दयितः पुरुषर्षभ
नेह शक्यं मनुष्येण विहर्तुं मर्त्यधर्मिणा

5 देवर्षयस तथा यक्षा देवाश चात्र वृकॊदर
आमन्त्र्य यक्षप्रवरं पिबन्ति विहरन्ति च
गन्धर्वाप्सरसश चैव विहरन्त्य अत्र पाण्डव

6 अन्यायेनेह यः कश चिद अवमन्य धनेश्वरम
विहर्तुम इच्छेद दुर्वृत्तः स विनश्येद असंशयम

7 तम अनादृत्य पद्मानि जिहीर्षसि बलाद इतः
धर्मराजस्य चात्मानं बरवीषि भरातरं कथम

8 [भीम] राक्षसास तं न पश्यामि धनेश्वरम इहान्तिके
दृष्ट्वापि च महाराजं नाहं याचितुम उत्सहे

9 न हि याचन्ति राजान एष धर्मः सनातनः
न चाहं हातुम इच्छामि कषात्र धर्मं कथं चन

10 इयं च नलिनी रम्या जता पर्वतनिर्झरे
नेयं भवनम आसाद्य कुबेरस्य महात्मनः

11 तुल्या हि सर्वभूतानाम इयं वैश्रवणस्य च
एवंगतेषु दरव्येषु कः कं याचितुम अर्हति

12 [वै] इत्य उक्त्वा राक्षसान सर्वान भीमसेनॊ वयगाहत
ततः स राक्षसैर वाचा परतिषिद्धः परतापवान
मा मैवम इति सक्रॊधैर भर्त्सयद्भिः समन्ततः

13 कदर्थी कृत्यतु स तान राक्षसान भीमविक्रमः
वयगाहत महातेजास ते तं सर्वे नयवारयन

14 गृह्णीत बध्नीत निकृन्ततेमं; पचाम खादाम च भीमसेनम
करुद्धा बरुवन्तॊ ऽनुययुर दरुतं ते; शस्त्राणि चॊद्यम्य विवृत्तनेत्राः

15 ततः स गुर्वी यमदण्डकल्पां; महागदां काञ्चनपट्टनद्धाम
परगृह्य तान अभ्यपतत तरस्वी; ततॊ ऽबरवीत तिष्ठत तिष्ठतेति

16 ते तं तदा तॊमरपट्टिशाद यैर; वयाविध्य शस्त्रैः सहसाभिपेतुः
जिघांसवः करॊधवशाः सुभीमा; भीमं समन्तात परिवव्रुर उग्राः

17 वातेन कुन्त्यां बलवान स जातः; शूरस तरस्वी दविषतां निहन्ता
सत्ये च धर्मे च रतः सदैव; पराक्रमे शत्रुभिर अप्रधृष्यः

18 तेषां स मार्गान विविधान महात्मा; निहत्य शस्त्राणि च शात्रवाणाम
यथा परवीरान निजघान वीरः; परःशतान पुष्करिणी समीपे

19 ते तस्य वीर्यं च बलं च दृष्ट्वा; विद्या बलं बाहुबलं तथैव
अशक्नुवन्तः सहिताः समन्ताद; धतप्रवीराः सहसा निवृत्ताः

20 विदीर्यमाणास तत एव तूर्णम; आकाशम आस्थाय विमूढसंज्ञाः
कैलासशृङ्गाण्य अभिदुद्रुवुस ते; भीमार्दिताः करॊधवशाः परभग्नाः

21 स शक्रवद दानवदैत्य संघान; विक्रम्य जित्वा च रणे ऽरिसंघान
विगाह्य तां पुष्करिणीं जितारिः; कामाय जग्राह ततॊ ऽमबुजानि

22 ततः स पीत्वामृत कल्पम अम्भॊ; भूयॊ बभूवॊत्तम वीर्यतेजाः
उत्पाट्य जग्राह ततॊ ऽमबुजानि; सौगन्धिकान्य उत्तमगन्धवन्ति

23 ततस तु ते करॊधवशाः समेत्य; धनेश्वरं भीमबलप्रणुन्नाः
भीमस्य वीर्यं च बलं च संख्ये; यथावद आचख्युर अतीव दीनाः

24 तेषां वचस तत तु निशम्य देवः; परहस्य रक्षांशि ततॊ ऽभयुवाच
गृह्णातु भीमॊ जलजानि कामं; कृष्णा निमित्तं विदितं ममैतत

25 ततॊ ऽभयनुज्ञाय धनेश्वरं ते; जग्मुः कुरूणां परवरं विरॊषाः
भीमं च तस्यां ददृशुर नलिन्यां; यथॊपजॊषं विहरन्तम एकम

अध्याय 1
अध्याय 1