अध्याय 87

महाभारत संस्कृत - आदिपर्व

1 [आ] कतरस तव एतयॊः पूर्वं देवानाम एति सात्म्यताम
उभयॊर धावतॊ राजन सूर्या चन्द्रमसॊर इ

2 [य] अनिकेतॊ गृहस्थेषु कामवृत्तेषु संयतः
गराम एव वसन भिक्षुस तयॊः पूर्वतरं गतः

3 अप्राप्य दीर्घम आयुस तु यः पराप्तॊ विकृतिं चरेत
तप्येत यदि तत कृत्वा चरेत सॊ ऽनयत ततस तपः

4 यद वै नृशंसं तद अपथ्यम आहुर; यः सेवते धर्मम अनर्थबुद्धिः
अस्वॊ ऽपय अनीशश च तथैव राजंस; तदार्जवं स समाधिस तदार्यम

5 [आ] केनासि दूतः परहितॊ ऽदय राजन; युवा सरग्वी दर्शनीयः सुवर्चाः
कुत आगतः कतरस्यां दिशि तवम; उताहॊ सवित पार्थिवं सथानम अस्ति

6 [य] इमं भौमं नरकं कषीणपुण्यः; परवेष्टुम उर्वीं गगनाद विप्रकीर्णः
उक्त्वाहं वः परपतिष्याम्य अनन्तरं; तवरन्ति मां बराह्मणा लॊकपालाः

7 सतां सकाशे तु वृतः परपातस; ते संगता गुणवन्तश च सर्वे
शक्राच च लब्धॊ हि वरॊ मयैष; पतिष्यता भूमितले नरेन्द्र

8 [आ] पृच्छामि तवां मा परपत परपातं; यदि लॊकाः पार्थिव सन्ति मे ऽतर
यद्य अन्तरिक्षे यदि वा दिवि शरिताः; कषेत्रज्ञं तवां तस्य धर्मस्य मन्ये

9 [य] यावत पृथिव्यां विहितं गवाश्वं; सहारण्यैः पशुभिः पर्वतैश च
तावल लॊका दिवि ते संस्थिता वै; तथा विजानीहि नरेन्द्र सिंह

10 [आ] तांस ते ददामि मा परपत परपातं; ये मे लॊका दिवि राजेन्द्र सन्ति
यद्य अन्तरिक्षे यदि वा दिवि शरितास; तान आक्रम कषिप्रम अमित्रसाह

11 [य] नास्मद विधॊ ऽबराह्मणॊ बरह्मविच च; परतिग्रहे वर्तते राजमुख्य
यथा परदेयं सततं दविजेभ्यस; तथाददं पूर्वम अहं नरेन्द्र

12 नाब्राह्मणः कृपणॊ जातु जीवेद; या चापि सयाद बराह्मणी वीर पत्नी
सॊ ऽहं यदैवाकृत पूर्वं चरेयं; विवित्समानः किम उ तत्र साधु

13 [परतर्दन] पृच्छामि तवां सपृहणीय रूप; परतर्दनॊ ऽहं यदि मे सन्ति लॊकाः
यद्य अन्तरिक्षे यदि वा दिवि शरिताः; कषेत्रज्ञं तवां तस्य धर्मस्य मन्ये

14 [य] सन्ति लॊका बहवस ते नरेन्द्र; अप्य एकैकः सप्त सप्ताप्य अहानि
मधु चयुतॊ घृतपृक्ता विशॊकास; ते नान्तवन्तः परतिपालयन्ति

15 [पर] तांस ते ददामि मा परपत परपातं; ये मे लॊकास तव ते वै भवन्तु
यद्य अन्तरिक्षे यदि वा दिवि शरितास; तान आक्रम कषिप्रम अपेतमॊहः

16 [य] न तुल्यतेजाः सुकृतं कामयेत; यॊगक्षेमं पार्थिव पार्थिवः सन
दैवादेशाद आपदं पराप्य विद्वांश; चरेन नृशंसं न हि जातु राजा

17 धर्म्यं मार्गं चेतयानॊ यशस्यं; कुर्यान नृपॊ धर्मम अवेक्षमाणः
न मद्विधॊ धर्मबुद्धिः परजानन; कुर्याद एवं कृपणं मां यथात्थ

18 कुर्याम अपूर्वं न कृतं यद अन्यैर; विवित्समानः किम उ तत्र साधु
बरुवाणम एवं नृपतिं ययातिं; नृपॊत्तमॊ वसु मनाब्रवीत तम

अध्याय 5
अध्याय 8