Homeमहाभारत संस्कृत

महाभारत संस्कृत

1 [स] अर्जुनस तु नरव्याघ्र सुशर्मप्रमुखान नृपान
अनयत परेतराजस्य भवनं सायकैः शितैः

1 [स] अथ वीरॊ महेष्वासॊ मत्तवारणविक्रमः
समादाय महच चापं मत्तवारणवारणम

1 [स] भगदत्तः कृपः शल्यः कृतवर्मा च सात्वतः
विन्दानुविन्दाव आवन्त्यौ सैन्धवश च जयद्रथः

1 [धृ] आर्जुनिं समरे शूरं विनिघ्नन्तं महारथम
अलम्बुसः कथं युद्धे परत्ययुध्यत संजय

1 [धृ] कथं दरॊणॊ महेष्वासः पाण्डवश च धनंजयः
समीयतू रणे शूरौ तन ममाचक्ष्व संजय

1 [स] मध्याह्ने तु महाराज संग्रामः समपद्यत
लॊकक्षयकरॊ रौद्रॊ भीष्मस्य सह सॊमकैः

1 [व] कृत्वा विवाहं तु कुरुप्रवीरास; तदाभिमन्यॊर मुदितस्वपक्षाः
विश्रम्य चत्वार्य उषसः परतीताः; सभां विराटस्य ततॊ ऽभिजग्मुः

1 [व] कृतॊदकं तु राजानं धृतराष्ट्रं युधिष्ठिरः
पुरस्कृत्य महाबाहुर उत्तताराकुलेन्द्रियः

1 [वैषम्पायन] कृतॊदकास ते सुहृदं सर्वेषां पाण्डुनन्दनाः
विदुरॊ धृतराष्ट्रश च सर्वाश च भरत सत्रियः

1 [व] ततॊ दरॊणे हते राजन दुर्यॊधनमुखा नृपाः
भृशम उद्विग्नमनसॊ दरॊणपुत्रम उपागमन

1 [य] शमॊ बहुविधाकारः सूक्ष्म उक्तः पितामह
न च मे हृदये शान्तिर अस्ति कृत्वेदम ईदृशम

1 [व] ततॊ ऽबरवीन मयः पार्थं वासुदेवस्य संनिधौ
पराञ्जलिः शलक्ष्णया वाचा पूजयित्वा पुनः पुनः

1 [ज] कथं विराटनगरे मम पूर्वपितामहाः
अज्ञातवासम उषिता दुर्यॊधन भयार्दिताः

1 [सम्जय] ततस ते सहिता वीराः परयाता दक्षिणामुखाः
उपास्तमय वेलायां शिबिराभ्याशम आगताः

1 [ज] पराप्य राज्यं महाभागाः पाण्डवा मे पितामहाः
कथम आसन महाराजे धृतराष्ट्रे महात्मनि

1 [वै] षट तरिंशे तव अथ संप्राप्ते वर्षे कौरवनन्दन
ददर्श विपरीतानि निमित्तानि युधिष्ठिरः

1 [ज] एवं वृष्ण्यन्धककुले शरुत्वा मौसलम आहवम
पाण्डवाः किम अकुर्वन्त तथा कृष्णे दिवं गते

1 [ज] सवर्गं तरिविष्टपं पराप्य मम पूर्वपितामहाः
पाण्डवा धार्तराष्ट्राश च कानि सथानानि भेजिरे

1 [ज] कथं युयुधिरे वीराः कुरुपाण्डवसॊमकाः
पार्थिवाश च महाभागा नानादेशसमागताः

1 [ज] हते दुर्यॊधने चैव हते सैन्ये च सर्वशः
धृतराष्ट्रॊ महाराजः शरुत्वा किम अकरॊन मुने

1 [ज] तम अप्रतिमसत्त्वौजॊ बलवीर्यपराक्रमम
हतं देवव्रतं शरुत्वा पाञ्चाल्येन शिखण्डिना

0 नारायणं नमस्कृत्य नरं चैव नरॊत्तमम
देवीं सरस्वतीं चैव ततॊ जयम उदीरयेत

1 [ज] एवं दयूतजिताः पार्थाः कॊपिताश च दुरात्मभिः
धार्तराष्ट्रैः सहामात्यैर निकृत्या दविजसत्तम

1 [ज] एवं निपतिते कर्णे समरे सव्यसाचिना
अल्पावशिष्टाः कुरवः किमकुर्वत वै दविज

1 [स] तस्मिन विलुलिते सैन्ये वध्यमाने परस्परम
दरवमाणेषु यॊधेषु निनदत्सु च दन्तिषु

1 [इ] एवम एतद बरह्मबलं गरीयॊ; न बरह्मतः किं चिद अन्यद गरीयः
आविक्षितस्य तु बलं न मृष्ये; वज्रम अस्मै परहरिष्यामि घॊरम

1 [य] मित्र सौदृद भावेन उपदेशं करॊति यः
जात्यावरस्य राजर्षे दॊषस तस्य भवेन न वा

1 [भीम] शरॊत्रियस्येव ते राजन मन्दकस्याविपश्चितः
अनुवाक हता बुद्धिर नैषा तत्त्वार्थ दर्शिनी

1 [न] सभा वैश्रवणी राजञ शतयॊजनम आयता
विस्तीर्णा सप्ततिश चैव यॊजनानि सितप्रभा

1 [स] शरुतकर्मा महाराज चित्रसेनं महीपतिम
आजघ्ने समरे करुद्धः पञ्चाशद्भिः शिलीमुखैः

1 [वै] अथापरॊ ऽदृश्यत रूपसंपदा; सत्रीणाम अलंकारधरॊ बृहत पुमान
पराकारवप्रे परतिमुच्य कुण्डले; दीर्घे च कम्बू परिहाटके शुभे

1 [इ] सर्वं वयाप्तम इदं देवा वृत्रेण जगद अव्ययम
न हय अस्य सदृशं किं चित परतिघाताय यद भवेत

1 [धृ] वयवहाराश च ते तात नित्यम आप्तैर अधिष्ठिताः
यॊज्यास तुष्टैर हितै राजन नित्यं चारैर अनुष्ठिताः

1 [व] तस्यां रात्र्यां वयतीतायां धृष्टद्युम्नस्य सारथिः
शशंस धर्मराजाय सौप्तिके कदनं कृतम

1 [धृ] यद इदं भारतं वर्षं यत्रेदं मूर्छितं बलम
यत्रातिमात्रं लुब्धॊ ऽयं पुत्रॊ दुर्यॊधनॊ मम

1 [र] मम पराणसमा भार्या दष्टासीद भुजगेन ह
तत्र मे समयॊ घॊर आत्मनॊरग वै कृतः

1 [धृ] भगवन नाहम अप्य एतद रॊचये दयूतसंस्तवम
मन्ये तद विधिनाक्रम्य कारितॊ ऽसमीति वै मुने

1 [धृ] शृणु दिव्यानि कर्माणि वासुदेवस्य संजय
कृतवान यानि गॊविन्दॊ यथा नान्यः पुमान कव चित

1 [व] करॊशमात्रं ततॊ गत्वा ददृशुस तान महारथान
शारद्वतं कृपं दरौणिं कृतवर्माणम एव च

1 [लॊमषा] समुद्रं ते समाश्रित्य वारुणं निधिम अम्भसाम
कालेयाः संप्रवर्तन्त तरैलॊक्यस्य विनाशने

1 [न] इदं रसातलं नाम सप्तमं पृथिवीतलम
यत्रास्ते सुरभिर माता गवाम अमृतसंभवा

1 अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
परतर्दनॊ मैथिलश च संग्रामं यत्र चक्रतुः

1 [धृ] किं तस्यां मम सेनायां नासन के चिन महारथाः
ये तथा सात्यकिं यान्तं नैवाघ्नन नाप्य अवारयन

1 [य] गार्हस्थ्यं धर्मम अखिलं परब्रूहि भरतर्षभ
ऋद्धिम आप्नॊति किं कृत्वा मनुष्य इह पार्थिव

1 [व] ततः सत्यवती काले वधूं सनाताम ऋतौ तदा
संवेशयन्ती शयने शनकैर वाक्यम अब्रवीत

1 [व] ततः सत्यवती काले वधूं सनाताम ऋतौ तदा
संवेशयन्ती शयने शनकैर वाक्यम अब्रवीत

1 [देवा] इतः परदानाद वर्तन्ते परजाः सर्वाश चतुर्विधाः
ता भाविता भावयन्ति हव्यकव्यैर दिवौकसः

1 [न] इयं भॊगवती नाम पुरी वासुकिपालिता
यादृशी देवराजस्य पुरी वर्यामरावती

1 यथा जयार्थिनः सेनां नयन्ति भरतर्षभ
ईषद धर्मं परपीड्यापि तन मे बरूहि पिता मह

1 [स] दृष्ट्वा भीष्मं रणे करुद्धं पाण्डवैर अभिसंवृतम
यथा मेघैर महाराज तपान्ते दिवि भास्करम

1 [स] अपराह्णे महाराज संग्रामः समपद्यत
पर्जन्यसमनिर्घॊषः पुनर दरॊणस्य सॊमकैः

1 [य] आलॊक दानं नामैतत कीदृशं भरतर्षभ
कथम एतत समुत्पन्नं फलं चात्र बरवीहि मे

1 [ज] किं कृतं कर्म धर्मेण येने शापम उपेयिवान
कस्य शापाच च बरह्मर्षे शूद्रयॊनाव अजायत

1 [य] किमर्थं सहसा विन्ध्यः परवृद्धः करॊधमूर्छितः
एतद इच्छाम्य अहं शरॊतुं विस्तरेण महामुने

1 [नारद] सूतॊ ऽयं मातलिर नाम शक्रस्य दयितः सुहृत
शुचिः शीलगुणॊपेतस तेजस्वी वीर्यवान बली

1 [य] किं शीलाः किं समुत्थानाः कथंरूपाश च भारत
किं संनाहाः कथं शस्त्रा जनाः सयुः संयुगे नृप

1 संजय उवाच
ततः पिता तव करुद्धॊ निशितैः सायकॊत्तमैः
आजघान रणे पार्थान सहसेनान समन्ततः

1 [स] वयूहेष्व आलॊड्यमानेषु पाण्डवानां ततस ततः
सुदूरम अन्वयुः पार्थाः पाञ्चालाः सह सॊमकैः

1 [य] शरुतं मे भरतश्रेष्ठ पुष्पधूप परदायिनाम
फलं बलिविधाने च तद भूयॊ वक्तुम अर्हसि

1 [व] तेषु तरिषु कुमारेषु जातेषु कुरुजाङ्गलम
कुरवॊ ऽथ कुरुक्षेत्रं तरयम एतद अवर्धत

1 [लॊमष] समुद्रं स समासाद्य वारुणिर भगवान ऋषिः
उवाच सहितान देवान ऋषींश चैव समागतान

1 [कण्व] गरुडस तत तु शुश्राव यथावृत्तं महाबलः
आयुः परदानं शक्रेण कृतं नागस्य भारत

1 [य] जैत्र्या वा कानि रूपाणि भवन्ति पुरुषर्षभ
पृतनायाः परशस्तानि तानीहेच्छामि वेदितुम

1 [स] तम उत्तीर्णं रथानीकात तमसॊ भास्करं यथा
दिधारयिषुर आचार्यः शरवर्षैर अवाकिरत

1 संजय उवाच
युध्यताम एव तेषां तु भास्करे ऽसतम उपागते
संध्या समभवद घॊरा नापश्याम ततॊ रणम

1 [य] कथं स वै विपन्नश च कथं वै पातितॊ भुवि
कथं चानिन्द्रतां पराप्तस तद भवान वक्तुम अर्हति

1 [भस] गुणैः समुदितं सम्यग इदं नः परथितं कुलम
अत्य अन्यान पृथिवीपालान पृथिव्याम अधिराज्यभाक

1 [लॊमष] तान उवाच समेतांस तु बरह्मा लॊकपितामहः
गच्छध्वं विबुधाः सर्वे यथाकामं यथेप्सितम

1 [ज] अनर्थे जातनिर्बन्धं परार्थे लॊभमॊहितम
अनार्यकेष्व अभिरतं मरणे कृतनिश्चयम

1 [य] कथं मृदौ कथं तीक्ष्णे महापक्षे च पार्थिव
अरौ वर्तेत नृपतिस तन मे बरूहि पितामह

1 [धृ] तथा तु नर्दमानं तं भीमसेनं महाबलम
मेघस्तनित निर्घॊषं के वीराः पर्यवारयन

1 [धृ] कथं शिखण्डी गाङ्गेयम अभ्यवर्तत संयुगे
पाण्डवाश च तथा भीष्मं तन ममाचक्ष्व संजय

1 [य] बराह्मण सवानि ये मन्दा हरन्ति भरतर्षभ
नृशंसकारिणॊ मूढाः कव ते गच्छन्ति मानवाः

1 [व] शूरॊ नाम यदुश्रेष्ठॊ वसुदेव पिताभवत
तस्य कन्या पृथा नाम रूपेणासदृशी भुवि

1 [य] धार्मिकॊ ऽरथान असंप्राप्य राजामात्यैः परबाधितः
चयुतः कॊशाच च दण्डाच च सुखम इच्छन कथं चरेत

1 [न] एवम उक्तस तदा तेन विश्वामित्रेण धीमता
नास्ते न शेते नाहारं कुरुते गालवस तदा

1 [स] तस्मिन विलुलिते सैन्ये सैन्धवायार्जुने गते
सात्वते भीमसेने च पुत्रस ते दरॊणम अभ्ययात
तवरन्न एकरथेनैव बहु कृत्यं विचिन्तयन

1 [धृ] कथं शिखण्डी गाङ्गेयम अभ्यधावत पितामहम
पाञ्चाल्यः समरे करुद्धॊ धर्मात्मानं यतव्रतम

1 [य] एकॊ लॊकः सुकृतिनां सर्वे तव आहॊ पितामह
उत तत्रापि नानात्वं तन मे बरूहि पितामह

1 [व] रूपसत्त्वगुणॊपेता धर्मारामा महाव्रता
दुहिता कुन्तिभॊजस्य कृते पित्रा सवयंवरे

1 [लॊमष] एतच छरुत्वान्तरिक्षाच च स राजा राजसत्तम
यथॊक्तं तच चकाराथ शरद्दधद भरतर्षभ

1 [सुपर्ण] अनुशिष्टॊ ऽसमि देवेन गालवाज्ञात यॊनिना
बरूहि काम अनुसंयामि दरष्टुं परथमतॊ दिशम

1 [मुनि] अथ चेत पौरुषं किं चित कषत्रियात्मनि पश्यसि
बरवीमि हन्त ते नीतिं राज्यस्य परतिपत्तये

1 [धृ] यौ तौ कर्णश च भीमश च संप्रयुद्धौ महाबलौ
अर्जुनस्य रथॊपान्ते कीदृशः सॊ ऽभवद रणः

1 [स] अर्जुनस तु रणे राजन दृष्ट्वा भीष्मस्य विक्रमम
शिखण्डिनम अथॊवाच समभ्येहि पितामहम

1 [य] दानं बहुविधाकारं शान्तिः सत्यम अहिंसता
सवदारतुष्टिश चॊक्ता ते फलं दानस्य चैव यत

1 [वै] धृतराष्ट्राभ्यनुज्ञातः सवबाहुविजितं धनम
भीष्माय सत्यवत्यै च मात्रे चॊपजहार सः

1 [लॊमष] ते तं दृष्ट्वा हयं राजन संप्रहृष्टतनू रुहाः
अनादृत्य महात्मानं कपिलं कालचॊदिताः
संक्रुद्धाः समधावन्त अश्वग्रहण काङ्क्षिणः

1 [सुपर्ण] इयं विवस्वता पूर्वं शरौतेन विधिना किल
गुरवे दक्षिणा दत्ता दक्षिणेत्य उच्यते ऽथ दिक

1 [र] न निकृत्या न दम्भेन बरह्मन्न इच्छामि जीवितुम
नाधर्मयुक्तानीच्छेयम अर्थान सुमहतॊ ऽपय अहम

1 [धृ] यस्मिञ जयाशा सततं पुत्राणां मम संजय
तं दृष्ट्वा विमुखं संख्ये किं नु दुर्यॊधनॊ ऽबरवीत
कर्णॊ वा समरे तात किम अकार्षीद अतः परम

1 [स] सात्यकिं दंशितं युद्धे भीष्मायाभ्युद्यतं तदा
आर्श्यशृङ्गिर महेष्वासॊ वारयाम आस संयुगे

1 [य] शतायुर उक्तः पुरुषः शतवीर्यश च वैदिके
कस्मान मरियन्ते पुरुषा बाला अपि पितामह

1 [वै] ततः पुत्रशतं जज्ञे गान्धार्यां जनमेजय
धृतराष्ट्रस्य वैश्यायाम एकश चापि शतात परः

1 [लॊमष] स तु राजा महेष्वासश चक्रवर्ती महारथः
बभूव सर्वलॊकस्य मनॊ नयननन्दनः

1 [य] बराह्मणक्षत्रियविशां शूद्राणां च परंतप
धर्मॊ वृत्तं च वृत्तिश च वृत्त्युपायफलानि च

1 [सुपर्ण] इयं दिग दयिता राज्ञॊ वरुणस्य तु गॊपतेः
सदा सलिलराजस्य परतिष्ठा चादिर एव च

1 [धृ] अत्यद्भुतम अहं मन्ये भीमसेनस्य विक्रमम
यत कर्णं यॊधयाम आस समरे लघुविक्रमम

1 [ज] जयेष्ठानुज्येष्ठतां तेषां नामधेयानि चाभिभॊ
धृतराष्ट्रस्य पुत्राणाम आनुपूर्व्येण कीर्तय

1 [य] यथा जयेष्ठः कनिष्ठेषु वर्तते भरतर्षभ
कनिष्ठाश च यथा जयेष्ठे वर्तेरंस तद बरवीहि मे