Home04. विराटपर्व

04. विराटपर्व (67)

1 [ज] कथं विराटनगरे मम पूर्वपितामहाः
अज्ञातवासम उषिता दुर्यॊधन भयार्दिताः

1 [वै] अथापरॊ ऽदृश्यत रूपसंपदा; सत्रीणाम अलंकारधरॊ बृहत पुमान
पराकारवप्रे परतिमुच्य कुण्डले; दीर्घे च कम्बू परिहाटके शुभे

1 [वै] अथापरॊ ऽदृश्यत पाण्डवः परभुर; विराट राज्ञस तुरगान समीक्षतः
तम आपतन्तं ददृशे पृथग्जनॊ; विमुक्तम अभ्राद इव सूर्यमण्डलम

1 [जनम] एवं मत्स्यस्य नगरे वसन्तस तत्र पाण्डवाः
अत ऊर्ध्वं महावीर्याः किम अकुर्वन्त वै दविज

1 [वै] वसमानेषु पार्थेषु मत्स्यस्य नगरे तदा
महारथेषु छन्नेषु मासा दशसमत्ययुः

1 [वै] परत्याख्यातॊ राजपुत्र्या सुदेष्णां कीचकॊ ऽबरवीत
अमर्यादेन कामेन घॊरेणाभिपरिप्लुतः

1 [कीचक] सवागतं ते सुकेशान्ते सुव्युष्टा रजनी मम
सवामिनी तवम अनुप्राप्ता परकुरुष्व मम परियम

1 [वै] सा हता सूतपुत्रेण राजपुत्री समज्वलत
वधं कृष्णा परीप्सन्ती सेना वाहस्य भामिनी
जगामावासम एवाथ तदा सा दरुपदात्म जा

1 [दरौ] अशॊच्यं नु कुतस तस्या यस्या भर्ता युधिष्ठिरः
जानं सर्वाणि दुःखानि किं मां तवं परिपृच्छसि

1 [दरौ] इदं तु मे महद दुःखं यत परवक्ष्यामि भारत
न मे ऽभयसूया कर्तव्या दुःखाद एतद बरवीम्य अहम

1 [दरौ] अहं सैरन्धि वेषेण चरन्ती राजवेश्मनि
शौचदास्मि सुदेष्णाया अक्षधूर्तस्य कारणात

1 [भम] पौरॊगवॊ बरुवाणॊ ऽहं बल्लवॊ नाम नामतः
उपस्थास्यामि राजानं विराटम इति मे मतिः

1 [भीमस] धिग अस्तु मे बाहुबलं गाण्डीवं फल्गुनस्य च
यत ते रक्तौ पुरा भूत्वा पाणी कृतकिणाव उभौ

1 [भीमस] तथा भद्रे करिष्यामि यथा तवं भीरु भाषसे
अद्य तं सूदयिष्यामि कीचकं सह बान्धवम

1 [वै] तस्मिन काले समागम्य सर्वे तत्रास्य बान्धवाः
रुरुदुः कीचकं दृष्ट्वा परिवार्य समन्ततः

1 [वै] ते दृष्ट्वा निहतान सूतान राज्ञे गत्वा नयवेदयन
गन्धर्वैर निहता राजन सूतपुत्राः परःशताः

1 [वै] कीचकस्य तु घातेन सानुजस्य विशां पते
अत्याहितं चिन्तयित्वा वयस्मयन्त पृथग्जनाः

1 [वै] ततॊ दुर्यॊधनॊ राजा शरुत्वा तेषां वचस तदा
चिरम अन्तर मना भूत्वा परत्युवाच सभा सदः

1 [वै] अथाब्रवीन महावीर्यॊ दरॊणस तत्त्वार्थ दर्शिवान
न तादृशा विनश्यन्ति नापि यान्ति पराभवम

1 [वै] ततः शांतनवॊ भीष्मॊ भरतानां पितामहः
शरुतवान देशकालज्ञस तत्त्वज्ञः सर्वधर्मवित

1 [वै] ततः शारद्वतॊ वाक्यम इत्य उवाच कृपस तदा
युक्तं पराप्तं च वृद्धेन पाण्डवान परति भाषितम

1 [वै] अथ राजा तरिगर्तानां सुशर्मा रथयूथपः
पराप्तकालम इदं वाक्यम उचाव तवरितॊ भृशम

1 [वै] किं तवं नकुल कुर्वाणस तत्र तात चरिष्यसि
सुकुमारश च शूरश च दर्शनीयः सुखॊचितः

1 [वै] ततस तेषां महाराज तत्रैवामित तेजसाम
छद्म लिङ्गप्रविष्टानां पाण्डवानां महात्मनाम

1 [वै] निर्याय नगराच छूरा वयूढानीकाः परहारिणः
तरिगर्तान अस्पृशन मत्स्याः सूर्ये परिणते सति

1 [वै] तमसाभिप्लुते लॊके रजसा चैव भारत
वयतिष्ठन वै मुहूर्तं तु वयूढानीकाः परहारिणः

1 [वै] याते तरिगर्तं मत्स्ये तु पशूंस तान सवान परीप्सति
दुर्यॊधनः सहामात्यॊ विराटम उपयाद अथ

1 [उत्तर] अद्याहम अनुगच्छेयं दृढधन्वा गवां पदम
यदि मे सारथिः कश चिद भवेद अश्वेषु कॊविदः

1 [वै] स तां दृष्ट्वा विशालाक्षीं राजपुत्रीं सखीं सखा
परहसन्न अब्रवीद राजन कुत्रागमनम इत्य उत

1 [वै] स राजधान्या निर्याय वैराटिः पृथिवीं जयः
परयाहीत्य अब्रवीत सूतं यत्र ते कुरवॊ गताः

1 [वै] तं दृष्ट्वा कलीव वेषेण रथस्थं नरपुंगवम
शमीम अभिमुखं यान्तं रथम आरॊप्य चॊत्तरम

1 [वै] तां शमीम उपसंगम्य पार्थॊ वैराटिम अब्रवीत
सुकुमारं समाज्ञातं संग्रामे नातिकॊविदम

1 [उत्तर] सुवर्णविकृतानीमान्य आयुधानि महात्मनाम
रुचिराणि परकाशन्ते पार्थानाम आशु कारिणाम

1 [य] कर्माण्य उक्तानि युष्माभिर यानि तानि करिष्यथ
मम चापि यथाबुद्धिरुचितानि विनिश्चयात

1 [उत्तर] आस्थाय विपुलं वीर रथं सारथिना मया
कतमं यास्यसे ऽनीकम उक्तॊ यास्याम्य अहं तवया

1 [वै] उत्तरं सारथिं कृत्वा शमीं कृत्वा परदक्षिणम
आयुधं सर्वम आदाय ततः परायाद धनंजयः

1 [वै] अथ दुर्यॊधनॊ राजा समरे भीष्मम अब्रवीत
दरॊणं च रथशार्दूलं कृक्पं च सुमहारथम

1 [कर्ण] सर्वान आयुष्मतॊ भीतान संत्रस्तान इव लक्षये
अयुद्धमनसश चैव सर्वांश चैवानवस्थितान

1 [कृप] सदैव तव राधेय युद्धे करूरतरा मतिः
नार्थानां परकृतिं वेत्थ नानुबन्धम अवेक्षसे

1 [अष्वत्थ] न च तावज जिता गावॊ न च सीमान्तरं गताः
न हास्तिनपुरं पराप्तास तवं च कर्ण विकत्थसे

1 [भीस्म] साधु पश्यति वै दरॊणः कृपः साध्व अनुपश्यति
कर्णस तु कषत्रधर्मेण यथावद यॊद्धुम इच्छति

1 [भीस्म] कलांशास तात युज्यन्ते मुहूर्ताश च दिनानि च
अर्धमासाश च मासाश च नक्षत्राणि गरहास तथा

1 [वै] तथा वयूढेष्व अनीकेषु कौरवेयैर महारथैः
उपायाद अर्जुनस तूर्णं रथघॊषेण नादयन

1 [वै] स शत्रुसेनां तरसा परणुद्य; गास ता विजित्याथ धनुर्धराग्र्यः
दुर्यॊधनायाभिमुखं परयातॊ; भूयॊ ऽरजुनः परियम आजौ चिकीर्षन

1 [वै] ते वीरा बद्धनिस्त्रिंशास ततायुध कलापिनः
बद्धगॊधाङ्गुलि तराणाः कालिन्दीम अभितॊ ययुः

1 [वै] अपयाते तु राधेये दुर्यॊधन पुरॊगमाः
अनीकेन यथा सवेन शरैर आर्च्छन्त पाण्डवम

1 [वै] तान्य अनीकान्य अदृश्यन्त कुरूणाम उग्रधन्विनाम
संसर्पन्तॊ यथा मेघा घर्मान्ते मन्दमारुताः

1 [वै] एतस्मिन्न अन्तरे तत्र महावीर्यपराक्रमः
आजगाम महासत्त्वः कृपः शस्त्रभृतां वरः
अर्जुनं परति संयॊद्धुं युद्धार्थी स महारथः

1 [अर्ज] यत्रैषा काञ्चनी वेदी परदीप्ताग्निशिखॊपमा
उच्छ्रिता काञ्चने दण्डे पताकाभिर अलं कृता
तत्र मां वह भद्रं ते दरॊणानीकाय मारिष

1 [वै] तं पार्थः परतिजग्राह वायुवेगम इवॊद्धतम
शरजालेन महता वर्षमाणम इवाम्बुदम

1 [अर्ज] कर्ण यत ते सभामध्ये बहु वाचा विकत्थितम
न मे युधि समॊ ऽसतीति तद इदं परत्युपस्थितम

1 [वै] ततॊ वैकर्तनं जित्वा पार्थॊ वैराटिम अब्रवीत
एतन मां परापयानीकं यत्र तालॊ हिरण्मयः

1 [वै] अथ संगम्य सर्वे तु कौरवाणां महारथाः
अर्जुनं सहिता यत्ताः परत्ययुध्यन्त भारत

1 [वै] अथ दुर्यॊधनः कर्णॊ दुःशासनविविंशती
दरॊणश च सह पुत्रेण कृपश चातिरथॊ रणे

1 [वै] ततः शांतनवॊ भीष्मॊ दुराधर्षः परतापवान
वध्यमानेषु यॊधेषु धनंजयम उपाद्रवत

1 [वै] ततॊ विराटं परथमं युधिष्ठिरॊ; राजा सभायाम उपविष्टुम आव्रजत
वैडूर्य रूपान परतिमुच्य काञ्चनान; अक्षान स कक्षे परिगृह्य वाससा

1 [वै] भीष्मे तु संग्रामशिरॊ विहाय; पलायमाने धेतराष्ट्र पुत्रः
उच्छ्रित्य केतुं विनदन महात्मा; सवयं विगृह्यार्जुनम आससाद

1 [वै] आहूयमानस तु स तेन संख्ये; महामना धृतराष्ट्रस्य पुत्रः
निवर्तितस तस्य गिराङ्कुशेन; गजॊ यथामत्त इवाङ्कुशेन

1 [वै] ततॊ विजित्य संग्रामे कुरून गॊवृषभेक्षणः
समानयाम आस तदा विराटस्य धनं महत

1 [वै] अवजित्य धनं चापि विराटॊ वाहिनीपतिः
पराविशन नगरं हृष्टश चतुर्भिः सह पाण्डवैः

1 [वै] ततॊ राज्ञः सुतॊ जयेष्ठः पराविशत पृथिवीं जयः
सॊ ऽभिवाद्य पितुः पादौ धर्मराजम अपश्यत

1 [वै] ततस तृतीये दिवसे भरातरः पञ्च पाण्डवाः
सनाताः शुक्लाम्बर धराः समये चरितव्रताः

1 [विराट] यद्य एष राजा कौरव्यः कुन्तीपुत्रॊ युधिष्ठिरः
कतमॊ ऽसयार्जुनॊ भराता भीमश च कतमॊ बली

1 [विरट] किमर्थं पाण्डवश्रेष्ठ भार्यां दुहितरं मम
परतिग्रहीतुं नेमां तवं मया दत्ताम इहेच्छसि

1 [वै] अथापरॊ भीमबलः शरिया जवलन्न; उपाययौ सिंहविलास विक्रमः
खजं च दर्वीं च करेण धारयन्न; असिं च कालाङ्गम अकॊशम अव्रणम

1 [वै] ततः केशान समुत्क्षिप्य वेल्लिताग्रान अनिन्दितान
जुगूह दक्षिणे पार्श्वे मृदून असितलॊचना

1 [वै] सहदेवॊ ऽपि गॊपानां कृत्वा वेषम अनुत्तमम
भाषां चैषां समास्थाय विराटम उपयाद अथ