Home05. उद्योगपर्व

05. उद्योगपर्व (196)

1 [व] कृत्वा विवाहं तु कुरुप्रवीरास; तदाभिमन्यॊर मुदितस्वपक्षाः
विश्रम्य चत्वार्य उषसः परतीताः; सभां विराटस्य ततॊ ऽभिजग्मुः

1 [इ] सर्वं वयाप्तम इदं देवा वृत्रेण जगद अव्ययम
न हय अस्य सदृशं किं चित परतिघाताय यद भवेत

1 [न] इदं रसातलं नाम सप्तमं पृथिवीतलम
यत्रास्ते सुरभिर माता गवाम अमृतसंभवा

1 [न] इयं भॊगवती नाम पुरी वासुकिपालिता
यादृशी देवराजस्य पुरी वर्यामरावती

1 [नारद] सूतॊ ऽयं मातलिर नाम शक्रस्य दयितः सुहृत
शुचिः शीलगुणॊपेतस तेजस्वी वीर्यवान बली

1 [कण्व] गरुडस तत तु शुश्राव यथावृत्तं महाबलः
आयुः परदानं शक्रेण कृतं नागस्य भारत

1 [ज] अनर्थे जातनिर्बन्धं परार्थे लॊभमॊहितम
अनार्यकेष्व अभिरतं मरणे कृतनिश्चयम

1 [न] एवम उक्तस तदा तेन विश्वामित्रेण धीमता
नास्ते न शेते नाहारं कुरुते गालवस तदा

1 [सुपर्ण] अनुशिष्टॊ ऽसमि देवेन गालवाज्ञात यॊनिना
बरूहि काम अनुसंयामि दरष्टुं परथमतॊ दिशम

1 [सुपर्ण] इयं विवस्वता पूर्वं शरौतेन विधिना किल
गुरवे दक्षिणा दत्ता दक्षिणेत्य उच्यते ऽथ दिक

1 [सुपर्ण] इयं दिग दयिता राज्ञॊ वरुणस्य तु गॊपतेः
सदा सलिलराजस्य परतिष्ठा चादिर एव च

1 [सुपर्ण] यस्माद उत्तार्यते पापाद यस्मान निःश्रेयसॊ ऽशनुते
तस्माद उत्तारण फलाद उत्तरेत्य उच्यते बुधैः

1 [ष] ऋषयॊ ऽथाब्रुवन सर्वे देवाश च तरिदशेश्वराः
अयं वै नहुषः शरीमान देवराज्ये ऽभिषिच्यताम
ते गत्वाथाब्रुवन सर्वे राजा नॊ भव पार्थिव

1 [गालव] गरुत्मन भुजगेन्द्रारे सुपर्णविनतात्मज
नयमां तार्क्ष्य पूर्वेण यत्र धर्मस्य चक्षुषी

1 [न] ऋषभस्य ततः शृङ्गे निपत्य दविज पक्षिणौ
शाण्डिलीं बराह्मणीं तत्र ददृशाते तपॊऽनविताम

1 [न] अथाह गालवं दीनं सुपर्णः पततां वरः
निर्मितं वह्निना भूमौ वायुना वैधितं तथा
यस्माद धिरण्मयं सर्वं हिरण्यं तेन चॊच्यते

1 [न] एवम उक्तः सुपर्णेन तथ्यं वचनम उत्तमम
विमृश्यावहितॊ राजा निश्चित्य च पुनः पुनः

1 [ग] महावीर्यॊ महीपालः काशीनाम ईश्वरः परभुः
दिवॊदास इति खयातॊ भैमसेनिर नराधिपः

1 [न] तथैव सा शरियं तयक्त्वा कन्या भूत्वा यशस्विनी
माधवी गालवं विप्रम अन्वयात सत्यसंगरा

1 [न] गालवं वैनतेयॊ ऽथ परहसन्न इदम अब्रवीत
दिष्ट्या कृतार्थं पश्यामि भवन्तम इह वै दविज

1 [न] स तु राजा पुनस तस्याः कर्तुकामः सवयंवरम
उपगम्याश्रमपदं गङ्गा यमुन संगमे

1 [न] अथ परचलितः सथानाद आसनाच च परिच्युतः
कम्पितेनैव मनसा धर्षितः शॊकवह्निना

1 [ष] करुद्धं तु नहुषं जञात्वा देवाः सर्षिपुरॊगमाः
अब्रुवन देवराजानं नहुषं घॊरदर्शनम

1 [न] परत्यभिज्ञात मात्रॊ ऽथ सद्भिस तैर नरपुंगवः
ययातिर दिव्यसंस्थानॊ बभूव विगतज्वरः

1 [न] सद्भिर आरॊपितः सवर्गं पार्थिवैर भूरिदक्षिणैः
अभ्यनुज्ञाय दौहित्रान ययातिर दिवम आस्थितः

1 [धृ] भगवन्न एवम एवैतद यथा वदसि नारद
इच्छामि चाहम अप्य एवं न तव ईशॊ भगवन्न अहम

1 [व] ततः शांतनवॊ भीष्मॊ दुर्यॊधनम अमर्षणम
केशवस्य वचः शरुत्वा परॊवाच भरतर्षभ

1 [व] धृतराष्ट्रवचः शरुत्वा भीष्मद्रॊणौ समर्थ्य तौ
दुर्यॊधनम इदं वाक्यम ऊचतुः शासनातिगम

1 [व] शरुत्वा दुर्यॊधनॊ वाक्यम अप्रियं कुरुसंसदि
परत्युवाच महाबाहुं वासुदेवं यशस्विनम

1 [व] ततः परहस्य दाशार्हः करॊधपर्याकुलेक्षणः
दुर्यॊधनम इदं वाक्यम अब्रवीत कुरुसंसदि

1 [व] कृष्णस्य वचनं शरुत्वा धृतराष्ट्रॊ जनेश्वरः
विदुरं सर्वधर्मज्ञं तवरमाणॊ ऽभयभाषत

1 [व] तत तु वाक्यम अनादृत्य सॊ ऽरथवन मातृभाषितम
पुनः परतस्थे संरम्भत सकाशम अकृतात्मनाम

1 [व] विदुरेणैवम उक्ते तु केशवः शत्रुपूगहा
दुर्यॊधनं धार्तराष्ट्रम अभ्यभाषत वीर्यवान

1 [ष] अथ ताम अब्रवीद दृष्ट्वा नहुषॊ देवराट तदा
तरयाणाम अपि लॊकानाम अहम इन्द्रः शुचिस्मिते
भजस्व मां वरारॊहे पतित्वे वरवर्णिनि

1 [व] परविश्याथ गृहं तस्याश चरणाव अभिवाद्य च
आचख्यौ तत समासेन यद्वृत्तं कुरुसंसदि

1 [क] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
विदुरायाश च संवादं पुत्रस्य च परंतप

1 [विदुरा] अथैतस्याम अवस्थायां पौरुषं हातुम इच्छसि
निहीन सेवितं मार्गं गमिष्यस्य अचिराद इव

1 [पुत्र] कृष्णायसस्येव च ते संहत्य हृदयं कृतम
मम मातस तव अकरुणे वैरप्रज्ञे हय अमर्षणे

1 [म] नैव राज्ञा दरः कार्यॊ जातु कस्यां चिद आपदि
अथ चेद अपि दीर्णः सयान नैव वर्तेत दीर्णवत

1 [क] अर्जुनं केशव बरूयास तवयि जाते सम सूतके
उपॊपविष्टा नारीभिर आश्रमे परिवारिता

1 [व] कुन्त्यास तु वचनं शरुत्वा भीष्मद्रॊणौ महारथौ
दुर्यॊधनम इदं वाक्यम ऊचतुः शासनातिगम

1 [व] एवम उक्तस तु विमनास तिर्यग्दृष्टिर अधॊमुखः
संहत्य च भरुवॊर मध्यं न किं चिद वयाजहार ह

1 [धृ] राजपुत्रैः परिवृतस तथामात्यैश च संजय
उपारॊप्य रथे कर्णं निर्यातॊ मधुसूदनः

1 [कर्ण] असंशयं सौहृदान मे परणयाच चात्थ केशव
सख्येन चैव वार्ष्णेय शरेयस्कामतया एव च

1 [ष] अथैनां रुपिणीं साध्वीम उपातिष्ठद उपश्रुतिः
तां वयॊ रूप्प संपन्नां दृष्ट्वा देवीम उपस्थिताम

1 [सम्जय] कर्णस्य वचनं शरुत्वा केशवः परवीरहा
उवाच परहसन वाक्यं समितपूर्वम इदं तदा

1 [स] केशवस्य तु तद वाक्यं कर्णः शरुत्वा हितं शुभम
अब्रवीद अभिसंपूज्य कृष्णं मधु निषूदनम
जानन मां हिं महाबाहॊ संमॊहयितुम इच्छसि

1 [व] असिद्धानुनये कृष्णे कुरुभ्यः पाण्डवान गते
अभिगम्य पृथां कषत्ता शनैः शॊचन्न इवाब्रवित

1 [कर्ण] राधेयॊ ऽहम आधिरथिः कर्णस तवाम अभिवादये
पराप्ता किमर्थं बवती बरूहि किं करवाणि ते

1 [व] ततः सूर्यान निश्चरितां कर्णः शुश्राव भारतीम
दुरत्ययां परणयिनीं पितृवद भास्करेरिताम

1 [व] आगम्य हास्तिनपुराद उपप्लव्यम अरिंदमः
पाण्डवानां यथावृत्तं केशवः सर्वम उक्तवान

1 [वासु] भीष्मेणॊक्ते ततॊ दरॊणॊ दुर्यॊधनम अभाषत
मध्ये नृपाणां भद्रं ते वचनं वचनक्षमः

1 [वासु] एवम उक्ते तु गान्धार्या धृतराष्ट्रॊ जनेश्वरः
दुर्यॊधनम उवाचेदं नृपमध्ये जनाधिप

1 [वासु] एवम उक्ते तु भीष्मेण दरॊणेन विदुरेण च
गान्धार्या धृतराष्ट्रेण न च मन्दॊ ऽनवबुध्यत

1 [व] जनार्दनवचः शरुत्वा धर्मराजॊ युधिष्ठिरः
भरातॄन उवाच धर्मात्मा समक्षं केशवस्य ह

1 [ष] एवम उक्तः स भगवाञ शच्या पुनर अथाब्रवीत
विक्रमस्य न कालॊ ऽयं नहुषॊ बलवत्तरः

1 [ज] युधिष्ठिरं सहानीकम उपयान्तं युयुत्सया
संनिविष्टं कुरुक्षेत्रं वासुदेवेन पालितम

1 [व] वासुदेवस्य तद वाक्यम अनुस्मृत्य युधिष्ठिरः
पुनः पप्रच्छ वार्ष्णेयं कथं मन्दॊ ऽबरवीद इदम

1 [व] वयुषितायां रजन्यां तु राजा दुर्यॊधनस ततः
वयभजत तान्य अनीकानि दश चैकं च भारत

1 [व] ततः शांतनवं भीष्मं पराञ्जलिर धृतराष्ट्रजः
सह सर्वैर महीपालैर इदं वचनम अब्रवीत

1 [ज] आपगेयं महात्मानं भीष्मं शस्त्रभृतां वरम
पितामहं भारतानां धवजं सर्वमहीक्षिताम

1 [व] एतस्मिन्न एव काले तु भीष्मकस्य महात्मनः
हिरण्यलॊम्नॊ नृपतेः साक्षाद इन्द्र सखस्य वै

1 [ज] तथा वयूढेष्व अनीकेषु कुरुक्षेत्रे दविजर्षभ
किम अकुर्वन्त कुरवः कालेनाभिप्रचॊदिताः

1 [स] हिरण्वत्यां निविष्टेषु पाण्डवेषु महात्मसु
दुर्यॊधनॊ महाराज कर्णेन सह भारत

1 [स] सेनानिवेशं संप्राप्य कैतव्यः पाण्डवस्य ह
समागतः पाण्डवेयैर युधिष्ठिरम अभाषत

1 [स] उलूकस तव अर्जुनं भूयॊ यथॊक्तं वाक्यम अब्रवीत
आशीविषम इव करुद्धं तुदन वाक्यशलाकया

1 [बृ] तवम अग्ने सर्वदेवानां मुखं तवम असि हव्यवाट
तवम अन्तः सर्वभूतानां गूढश चरसि साक्षिवत

1 [स] दुर्यॊधनस्य तद वाक्यं निशम्य भरतर्षभः
नेत्राभ्याम अतिताम्राभ्यां कैतव्यं समुदैक्षत

1 [स] उलूकस्य वचः शरुत्वा कुन्तीपुत्रॊ युधिष्ठिरः
सेनां निर्यापयाम आस धृष्टद्युम्नपुरॊगमाम

1 [धृ] परतिज्ञाते फल्गुनेन वधे भीष्मस्य संजय
किम अकुर्वन्त मे मन्दाः पुत्रा दुर्यॊधनादयः

1 [भीस्म] सुदक्षिणस तु काम्बॊजॊ रथ एकगुणॊ मतः
तवार्थ सिद्धिम आकाङ्क्षन यॊत्स्यते समरे परैः

1 [भीस्म] शकुनिर मातुलस ते ऽसौ रथ एकॊ नराधिप
परसज्य पाण्डवैर वैरं यॊत्स्यते नात्र संशयः

1 [भीस्म] अचलॊ वृषकश चैव भरातरौ सहिताव उभौ
रथौ तव दुराधर्षौ शत्रून विध्वंसयिष्यतः

1 [भीस्म] समुद्यतॊ ऽयं भारॊ मे सुमहान सागरॊपमः
धार्तराष्ट्रस्य संग्रामे वर्षपूगाभिचिन्तितः

1 [भीस्म] दरौपदेया महाराज सर्वे पञ्च महारथाः
वैराटिर उत्तरश चैव रथॊ मम महान मतः

1 [भीस्म] पाञ्चालराजस्य सुतॊ राजन परपुरंजयः
शिखण्डी रथमुख्यॊ मे मतः पार्थस्य भारत

1 [भीस्म] रॊचमानॊ महाराज पाण्डवानां महारथः
यॊत्स्यते ऽमरवत संख्ये परसैन्येषु भारत

1 [ष] अथ संचिन्तयानस्य देवराजस्य धीमतः
नहुषस्य वधॊपायं लॊकपालैः सहैव तैः
तपस्वी तत्र भगवान अगस्त्यः परत्यदृश्यत

1 दुर्यॊधन उवाच
किमर्थं भरतश्रेष्ठ न हन्यास तवं शिखण्डिनम
उद्यतेषुम अथॊ दृष्ट्वा समरेष्व आततायिनम

1 भीष्म उवाच
ततॊ ऽहं भरतश्रेष्ठ मातरं वीरमातरम
अभिगम्यॊपसंगृह्य दाशेयीम इदम अब्रुवम

1 भीष्म उवाच
ततॊ ऽहं समनुज्ञाप्य कालीं सत्यवतीं तदा
मन्त्रिणश च दविजांश चैव तथैव च पुरॊहितान
समनुज्ञासिषं कन्यां जयेष्ठाम अम्बां नराधिप

1 भीष्म उवाच
सा निष्क्रमन्ती नगराच चिन्तयाम आस भारत
पृथिव्यां नास्ति युवतिर विषमस्थतरा मया
बान्धवैर विप्रहीनास्मि शाल्वेन च निराकृता

1 भीष्म उवाच
ततस ते तापसाः सर्वे कार्यवन्तॊ ऽभवंस तदा
तां कन्यां चिन्तयन्तॊ वै किं कार्यम इति धर्मिणः

1 हॊत्रवाहन उवाच
रामं दरक्ष्यसि वत्से तवं जामदग्न्यं महावने
उग्रे तपसि वर्तन्तं सत्यसंधं महाबलम

1 अकृतव्रण उवाच
दुःखद्वयम इदं भद्रे कतरस्य चिकीर्षसि
परतिकर्तव्यम अबले तत तवं वत्से बरवीहि मे

1 भीष्म उवाच
एवम उक्तस तदा रामॊ जहि भीष्मम इति परभॊ
उवाच रुदतीं कन्यां चॊदयन्तीं पुनः पुनः

1 भीष्म उवाच
ततस तृतीये दिवसे समे देशे वयवस्थितः
परेषयाम आस मे राजन पराप्तॊ ऽसमीति महाव्रतः

1 भीष्म उवाच
ततॊ माम अब्रवीद रामः परहसन्न इव भारत
दिष्ट्या भीष्म मया सार्धं यॊद्धुम इच्छसि संगरे

1 [ष] ततः शक्रः सतूयमानॊ गन्धर्वाप्सरसां गणैः
ऐरावतं समारुह्य दविपेन्द्रं लक्षणैर युतम

1 भीष्म उवाच
तम अहं समयन्न इव रणे परत्यभाषं वयवस्थितम
भूमिष्ठं नॊत्सहे यॊद्धुं भवन्तं रथम आस्थितः

1 भीष्म उवाच
आत्मनस तु ततः सूतॊ हयानां च विशां पते
मम चापनयाम आस शल्यान कुशलसंमतः

1 भीष्म उवाच
समागतस्य रामेण पुनर एवातिदारुणम
अन्येद्युस तुमुलं युद्धं तदा भरतसत्तम

1 भीष्म उवाच
ततः परभाते राजेन्द्र सूर्ये विमल उद्गते
भार्गवस्य मया सार्धं पुनर युद्धम अवर्तत

1 भीष्म उवाच
ततॊ ऽहं निशि राजेन्द्र परणम्य शिरसा तदा
बरह्मणानां पितॄणां च देवतानां च सर्वशः

1 भीष्म उवाच
ततॊ रात्र्यां वयतीतायां परतिबुद्धॊ ऽसमि भारत
तं च संचिन्त्य वै सवप्नम अवापं हर्षम उत्तमम

1 भीष्म उवाच
ततॊ हलहलाशब्दॊ दिवि राजन महान अभूत
परस्वापं भीष्म मा सराक्षीर इति कौरवनन्दन

1 राम उवाच
परत्यक्षम एतल लॊकानां सर्वेषाम एव भामिनि
यथा मया परं शक्त्या कृतं वै पौरुषं महत

1 भीष्म उवाच
ततस ते तापसाः सर्वे तपसे धृतनिश्चयाम
दृष्ट्वा नयवर्तयंस तात किं कार्यम इति चाब्रुवन

1 दुर्यॊधन उवाच
कथं शिखण्डी गाङ्गेय कन्या भूत्वा सती तदा
पुरुषॊ ऽभवद युधि शरेष्ठ तन मे बरूहि पितामह

1 [व] युयुधानस ततॊ वीरः सात्वतानां महारथः
महता चतुरङ्गेण बलेनागाद युधिष्ठिरम