Home09. शल्यपर्व

09. शल्यपर्व (64)

1 [ज] एवं निपतिते कर्णे समरे सव्यसाचिना
अल्पावशिष्टाः कुरवः किमकुर्वत वै दविज

1 [स] तस्मिन विलुलिते सैन्ये वध्यमाने परस्परम
दरवमाणेषु यॊधेषु निनदत्सु च दन्तिषु

1 [स] पतितं परेक्ष्य यन्तारं शल्यः सर्वायसीं गदाम
आदाय तरसा राजंस तस्थौ गिरिर इवाचलः

1 [स] पीडिते धर्मराजे तु मद्रराजेन मारिष
सात्यकिर भीमसेनश च माद्रीपुत्रौ च पाण्डवौ
परिवार्य रथैः शल्यां पीडयाम आसुर आहवे

1 [स] अर्जुनॊ दरौणिना विद्धॊ युद्धे बहुभिर आयसैः
तस्य चानुचरैः शूरैस तरिगर्तानां महारथैः
दरौणिं विव्याध समरे तरिभिर एव शिला मुखैः

1 [स] दुर्यॊधनॊ महाराज धृष्टद्युम्नश च पर्षतः
चक्रतुः सुमहद युद्धां शरशक्तिसमाकुलम

1 [स] तथ सैन्यास तव विभॊ मद्रराजपुरस्कृताः
पुनर अभ्यद्रवन पार्थान वेगेन महता रणे

1 [स] अथान्यद धनुर आदाय बलवद वेगवत्तरम
युधिष्ठिरं मद्रपतिर विद्ध्वा सिंह इवानदत

1 [स] शल्ये तु निहते राजन मद्रराजपदानुगाः
रथाः सप्तशता वीरा निर्ययुर महतॊ बलात

1 [स] पातिते युधि दुर्धर्षॊ मद्रराजे महारथे
तावकास तव पुत्राश च परायशॊ विमुखाभवन

1 [स] संनिवृत्ते बलौघे तु शाल्वॊ मलेच्छ गणाधिपः
अभ्यवर्तत संक्रुद्धः पाण्डूनां सुमहद बलम

1 [वै] विसृष्टास्व अथ नारीषु धृतराष्ट्रॊ ऽमबिका सुतः
विललाप महाराज दुःखाद दुःखतरं गतः

1 [स] तस्मिंस तु निहते शूरे शाल्वे समितिशॊभने
तवाभज्यद बलं वेगाद वातेनेव महाद्रुमः

1 [स] पुत्रस तु ते महाराज रथस्थॊ रथिनां वरः
दुरुत्सहॊ बभौ युद्धे यथा रुद्रः परतापवान

1 [स] वर्तमाने तथा युद्धे घॊररूपे भयानके
अभज्यत बलं तत्र तव पुत्रस्य पाण्डवैः

1 [स] तस्मिञ शब्दे मृदौ जाते पाण्डवैर निहते बले
अश्वैः सप्तशतैः शिष्टैर उपावर्तत सौबलः

1 [स] अस्यतां यतमानानां शूराणाम अनिवर्तिनाम
संकल्पम अकरॊन मॊघं गाण्डीवेन धनंजयः

1 [स] गजानीके हते तस्मिन पाण्डुपुत्रेण भारत
वध्यमाने बले चैव भीमसेनेन संयुगे

1 [स] दुर्यॊधनॊ महाराज सुदर्शश चापि ते सुतः
हात शेषौ तदा संख्ये वाजिमध्ये वयवस्थितौ

1 [स] तस्मिन परवृत्ते संग्रामे नरवाजि गजक्षये
शकुनिः सौबलॊ राजन सहदेवं समभ्ययात

1 [स] ततः करुद्धा महाराज सौबलस्या पदानुगाः
तयक्त्वा जीवितम आक्रन्दे पाण्डवान पर्यवारयन

1 [धृ] हतेषु सर्वसैन्येषु पाण्डुपुत्रै रणाजिरे
मम सैन्यावशिष्टास ते किम अकुर्वत संजय

1 [स] शृणु राजन्न अवहितॊ यथावृत्तॊ महान कषयः
कुरूणां पाण्डवानां च समासाद्य परस्परम

1 [स] ततस तेष्व अपयातेषु रथेषु तरिषु पाण्डवाः
तं हरदं परत्यपद्यन्त यात्र दुर्यॊधनॊ ऽभवत

1 [धृ] एवं संतर्ज्यमानस तु मम पुत्रॊ महीपतिः
परकृत्या मन्युमान वीरः कथम आसीत परंतपः

1 [स] एवं दुर्यॊधनॊ राजन गर्जमाने मुहुर मुहुः
युधिष्ठिरस्य संक्रुद्धॊ वासुदेवॊ ऽबरवीद इदम

1 [स] तस्मिन युद्धे महाराज संप्रवृत्ते सुदारुणे
उपविष्टेषु सर्वेषु पाण्डवेषु महात्मसु

1 [ज] पूर्वम एव यदा रामस तस्मिन युद्धे उपस्थिते
आमन्त्र्य केशवं यातॊ वृष्णिभिः सहितः परभुः

1 [वै] तस्मान नदी गतं चापि उदपानं यशस्विनः
तरितस्य च महाराज जगामाथ हलायुधः

1 [वै] ततॊ विनशनं राजन्न आजगाम हलायुधः
शूद्राभीरान परति दवेषाद यत्र नष्टा सरस्वती

1 [ज] सप्त सारस्वतं कस्मात कश च मङ्कणकॊ मुनिः
कथं सिद्धश च भगवान कश चास्य नियमॊ ऽभवत

1 [वै] उषित्वा तत्र रामस तु संपूज्याश्रमवासिनः
तथा मङ्कणके परीतिं शुभां चक्रे हलायुधः

1 [ज] कथम आर्ष्टिषेणॊ भगवान विपुलं तप्तवांस तपः
सिन्धुद्वीपः कथं चापि बराह्मण्यं लब्धवांस तदा

1 [स] एवम उक्तॊ ऽतॊ राजा गौतमेन यशस्विना
निःश्वस्य दीर्घम उष्णं च तूष्णीम आसीद विशां पते

1 [वै] बरह्मयॊनिभिर आकीर्णं जगाम यदुनन्दनः
यत्र दाल्भ्यॊ बकॊ राजन पश्वर्थसुमहा तपाः
जुहाव धृतराष्ट्रस्य राष्ट्रं वैचित्रवीर्यिणः

1 [ज] वसिष्ठस्यापवाहॊ वै भीमवेगः कथं नु सः
किमर्थं च सरिच्छ्रेष्ठा तम ऋषिं परत्यवाहयत

1 [स] सा शप्ता तेन करुद्धेन विश्वामित्रेण धीमता
तस्मिंस तीर्थवरे शुभ्रे शॊणितं समुपावहत

1 [ज] सरस्वत्याः परभावॊ ऽयम उक्तस ते दविजसात्तम
कुमारस्याभिषेकं तु बरह्मन वयाख्यातुम अर्हसि

1 [वै] ततॊ ऽभिषेका संभारान सर्वान संभृत्य शास्त्रतः
बृहस्पतिः समिद्धे ऽगनौ जुहावाज्यं यथाविधि

1 [वै] शृणु मातृगणान राजन कुमारानुचरान इमान
कीर्त्यमानान मया वीर सपत्नगणसूदनान

1 [ज] अत्यद्भुतम इदं बरह्मञ शरुतवान अस्मि तत्त्वतः
अभिषेकं कुमारस्य विस्तरेण यथाविधि

1 [वै] ततस तीर्थवरं रामॊ ययौ बदर पाचनम
तपस्विसिद्धचरितं यत्र कन्या धृतव्रता

1 [वै] इन्द्र तीर्थं ततॊ गत्वा यदूनां परवरॊ बली
विप्रेभ्यॊ धनरत्नानि ददौ सनात्वा यथाविधि

1 [वै] तस्मिन्न एव तु धर्मात्मा वसति सम तपॊधनः
गार्हस्थ्यं धर्मम आस्थाय असितॊ देवलः पुरा

1 [स] अथ हैमवते परस्थे सथित्वा युद्धाभिनन्दिनः
सर्व एव महाराज यॊधास तत्र समागताः

1 [वै] यत्रेजिवान उडुपती राजसूयेन भारत
तस्मिन वृत्ते महान आसीत संग्रामस तारकामयः

1 [ज] कथं कुमारी भगवंस तपॊ युक्ता हय अभूत पुरा
किम अर्तहं च तपस तेपे कॊ वास्या नियमॊ ऽभवत

1 [रसयह] परजापतेर उत्तमवेदिर उच्यते; सनातना राम समन्तपञ्चकम
समिजिरे यत्र पुरा दिवौकसॊ; वरेण सत्रेण महावरप्रदाः

1 [वै] कुरुक्षेत्रं ततॊ दृष्ट्वा दत्त्वा दायांश च सात्वतः
आश्रमं सुमहद दिव्यम अगमज जनमेजय

1 [वै] एवं तद अभवद युद्धं तुमुलं जनमेजय
यत्र दुःखान्वितॊ राजा धृतराष्ट्रॊ ऽबरवीद इदम

1 [वै] ततॊ वाग युद्धम अभवत तुमुलं जनमेजय
यत्र दुःखान्वितॊ राजा धृतराष्ट्रॊ ऽबरवीद इदम

1 [स] ततॊ दुर्यॊधनॊ दृष्ट्वा भीमसेनं तथागतम
परत्युद्ययाव अदीनात्मा वेगेन महता नदन

1 [स] समुदीर्णं ततॊ दृष्ट्वा सांग्रामं कुरुमुख्ययॊः
अथाब्रवीद अर्जुनस तु वासुदेवं यशस्विनम

1 [स] तं पातितं ततॊ दृष्ट्वा महाशालम इवॊद्गतम
परहृष्टमनसः सर्वे बभूवुस तत्र पाण्डवाः

1 [धृ] अधर्मेण हतं दृष्टा राजानं माधवॊत्तमः
किम अब्रवीत तदा सूत बलदेवॊ महाबलः

1 [स] एतच छरुत्वा वचॊ राज्ञॊ मद्रराजः परतापवान
दुर्यॊधनं तदा राजन वाक्यम एतद उवाच ह

1 [धृ] हतं दुर्यॊधनं दृष्ट्वा भीमसेनेन संयुगे
पाण्डवाः सृञ्जयाश चैव किम अकुर्वत संजय

1 [स] ततस ते परययुः सर्वे निवासाय महीक्षितः
शङ्खान परध्मापयन्तॊ वै हृष्टाः परिघबाहवः

1 [ज] किमर्थं राजशार्दूलॊ धर्मराजॊ युधिष्ठिरः
गान्धार्याः परेषयाम आस वासुदेवं परंतपम

1 [धृ] अधिष्ठितः पदा मूर्ध्नि भग्नसक्थॊ महीं गतः
शौटीरमानी पुत्रॊ मे कान्य अभाषत संजय

1 [स] वातिकानां सकाशात तु शरुत्वा दुर्यॊधनं हतम
हतशिष्टास ततॊ राजन कौरवाणां महारथाः

1 [स] वयतीतायां रजन्यां तु राजा दुर्यॊधनस तदा
अब्रवीत तावकान सर्वान संनह्यन्तां महारथाः

1 [स] तथ परववृते युद्धं कुरूणां भयवर्धनम
सृञ्जयैः सह राजेन्द्र घॊरं देवासुरॊपमम

1 [स] तत पराभग्नं बलं दृष्ट्वा मद्रराजः परतापवान
उवाच सारथिं तूर्णं चॊदयाश्वान महाजवान