Home10. सौप्तिकपर्व

10. सौप्तिकपर्व (18)

1 [सम्जय] ततस ते सहिता वीराः परयाता दक्षिणामुखाः
उपास्तमय वेलायां शिबिराभ्याशम आगताः

1 [व] तस्यां रात्र्यां वयतीतायां धृष्टद्युम्नस्य सारथिः
शशंस धर्मराजाय सौप्तिके कदनं कृतम

1 [व] स दृष्ट्वा निहतान संख्ये पुत्रान भरातॄन सखींस तथा
महादुःखपरीतात्मा बभूव जनमेजय

1 [व] तस्मिन परयाते दुर्धर्षे यदूनाम ऋषभस ततः
अब्रवीत पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम

1 [व] एवम उक्त्वा युधां शरेष्ठः सर्वयादवनन्दनः
सर्वायुधवरॊपेतम आरुरॊह महारथम
युक्तं परमकाम्बॊजैस तुरगैर हेममालिभिः

1 [व] इङ्गितेनैव दाशार्हस तम अभिप्रायम आदितः
दरौणेर बुद्ध्वा महाबाहुर अर्जुनं परत्यभाषत

1 [व] दृष्ट्वैव नरशार्दूलस ताव अग्निसमतेजसौ
संजहार शरं दिव्यं तवरमाणॊ धनंजयः

1 [व] तद आज्ञाय हृषीकेशॊ विसृष्टं पापकर्मणा
हृष्यमाण इदं वाक्यं दरौणिं परत्यब्रवीत तदा

1 [व] हतेषु सर्वसैन्येषु सौप्तिके तै रथैस तरिभिः
शॊचन युधिष्ठिरॊ राजा दाशार्हम इदम अब्रवीत

1 [वासुदेव] ततॊ देवयुगे ऽतीते देवा वै समकल्पयन
यज्ञं वेद परमाणेन विधिवद यष्टुम ईप्सवः

1 [कृप] शरुतं ते वचनं सर्वं हेतुयुक्तं मया विभॊ
ममापि तु वचः किं चिच छृणुष्वाद्य महाभुज

1 [स] कृपस्य वचनं शरुत्वा धर्मार्थसहितं शुभम
अश्वत्थामा महाराज दुःखशॊकसमन्वितः

1 [कृप] दिष्ट्या ते परतिकर्तव्ये मतिर जातेयम अच्युत
न तवा वारयितुं शक्तॊ वज्रपाणिर अपि सवयम

1 [क] शुश्रूषुर अपि दुर्मेधाः पुरुषॊ ऽनियतेन्द्रियः
नालं वेदयितुं कृत्स्नौ धर्मार्थाव इति मे मतिः

1 [धृ] दवारदेशे ततॊ दरौणिम अवस्थितम अवेक्ष्य तौ
अकुर्वतां भॊजकृपौ किं संजय वदस्व मे

1 [स] स एवं चिन्तयित्वा तु दरॊणपुत्रॊ विशां पते
अवतीर्य रथॊपस्थाद दध्यौ संप्रयतः सथितः

1 [धृ] तथा परयाते शिबिरं दरॊणपुत्रे महारथे
कच चित कृपश च भॊजश च भयार्तौ न नयवर्तताम

1 [स] ते हत्वा सर्वपाञ्चालान दरौपदेयांश च सर्वशः
अगच्छन सहितास तत्र यत्र दुर्यॊधनॊ हतः