Home12. शांतिपर्व

12. शांतिपर्व ()

1 [वैषम्पायन] कृतॊदकास ते सुहृदं सर्वेषां पाण्डुनन्दनाः
विदुरॊ धृतराष्ट्रश च सर्वाश च भरत सत्रियः

1 [भीम] शरॊत्रियस्येव ते राजन मन्दकस्याविपश्चितः
अनुवाक हता बुद्धिर नैषा तत्त्वार्थ दर्शिनी

1 अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
परतर्दनॊ मैथिलश च संग्रामं यत्र चक्रतुः

1 यथा जयार्थिनः सेनां नयन्ति भरतर्षभ
ईषद धर्मं परपीड्यापि तन मे बरूहि पिता मह

1 [य] किं शीलाः किं समुत्थानाः कथंरूपाश च भारत
किं संनाहाः कथं शस्त्रा जनाः सयुः संयुगे नृप

1 [य] जैत्र्या वा कानि रूपाणि भवन्ति पुरुषर्षभ
पृतनायाः परशस्तानि तानीहेच्छामि वेदितुम

1 [य] कथं मृदौ कथं तीक्ष्णे महापक्षे च पार्थिव
अरौ वर्तेत नृपतिस तन मे बरूहि पितामह

1 [य] धार्मिकॊ ऽरथान असंप्राप्य राजामात्यैः परबाधितः
चयुतः कॊशाच च दण्डाच च सुखम इच्छन कथं चरेत

1 [मुनि] अथ चेत पौरुषं किं चित कषत्रियात्मनि पश्यसि
बरवीमि हन्त ते नीतिं राज्यस्य परतिपत्तये

1 [र] न निकृत्या न दम्भेन बरह्मन्न इच्छामि जीवितुम
नाधर्मयुक्तानीच्छेयम अर्थान सुमहतॊ ऽपय अहम

1 [य] बराह्मणक्षत्रियविशां शूद्राणां च परंतप
धर्मॊ वृत्तं च वृत्तिश च वृत्त्युपायफलानि च

1 [य] महान अयं धर्मपथॊ बहुशाखश च भारत
किं सविद एवेह धर्माणाम अनुष्ठेयतमं मतम

1 [अर्जुन] अत्रैवॊदाहरन्तीमम इतिहासं पुरातनम
तापसैः सह संवादं शक्रस्य भरतर्षभ

1 [य] कथं धर्मे सथातुम इच्छन नरॊ वर्तेत भारत
विद्वञ जिज्ञासमानाय परब्रूहि भरतर्षभ

1 [य] कलिश्यमानेषु भूतेषु तैस तैर भावैस ततस ततः
दुर्गाण्य अतितरेद येन तन मे बरूहि पितामह

1 [य] असौम्याः सौम्य रूपेण सौम्याश चासौम्य दर्शिनः
ईदृशान पुरुषांस तात कथं विद्यामहे वयम

1 [य] किं पार्थिवेन कर्तव्यं किं च कृत्वा सुखी भवेत
तन ममाचक्ष्व तत्त्वेन सर्वं धर्मभृतां वर

1 [य] राजा राज्यम अनुप्राप्य दुर्बलॊ भरतर्षभ
अमित्रस्यातिवृद्धस्य कथं तिष्ठेद असाधनः

1 [य] विद्वान मूर्ख परगल्भेन मृदुस तीक्ष्णेन भारत
आक्रुश्यमानः सदसि कथं कुर्याद अरिंदम

1 [य] पितामह महाप्राज्ञ संशयॊ मे महान अयन
सच छेत्तव्यस तवया राजन भवान कुलकरॊ हि नः

1 [भ] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
निदर्शन करं लॊके सज्जनाचरितं सदा

1 [भ] स शवा परकृतिम आपन्नः परं दैन्यम उपागमत
ऋषिणा हुंकृतः पापस तपॊवनबहिष्कृतः

1 [भ] एवं शुना समान भृत्यान सवस्थाने यॊ नराधिपः
नियॊजयति कृत्येषु स राज्यफलम अश्नुते

1 [वैषम्पायन] अर्जुनस्य वचॊ शरुत्वा नकुलॊ वाक्यम अब्रवीत
राजानम अभिसंप्रेक्ष्य सर्वधर्मभृतां वरम

1 [य] राजवृत्तान्य अनेकानि तवया परॊक्तानि भारत
पूर्वैः पूर्वनियुक्तानि राजधर्मार्थवेदिभिः

1 [य] अयं पितामहेनॊक्तॊ राजधर्मः सनातनः
ईश्वरश च महादण्डॊ दण्डे सर्वं परतिष्ठितम

1 [भ] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
अङ्गेषु राजा दयुतिमान वसु हॊम इति शरुतः

1 [य] तात धर्मार्थकामानां शरॊतुम इच्छामि निश्चयम
लॊकयात्रा हि कार्त्स्न्येन तरिष्व एतेषु परतिष्ठिता

1 [य] इमे जना नरश्रेष्ठ परशंसन्ति सदा भुवि
धर्मस्य शीलम एवादौ ततॊ मे संशयॊ महान

1 [य] शीलं परधानं पुरुषे कथितं ते पितामह
कथम आशा समुत्पन्ना या च सा तद वदस्व मे

1 [भ] ततस तेषां समस्तानाम ऋषीणाम ऋषिसत्तमः
ऋषभॊ नाम विप्रर्षिः समयन्न इव ततॊ ऽबरवीत

1 [य] नामृतस्येव पर्याप्तिर ममास्ति बरुवति तवयि
तस्मात कथय भूयस तवं धर्मम एव पितामह

1 [य] मित्रैः परहीयमाणस्य बह्व अमित्रस्य का गतिः
राज्ञः संक्षीण कॊशस्य बलहीनस्य भारत

1 [य] कषीणस्य दीर्घसूत्रस्य सानुक्रॊशस्य बन्धुषु
विरक्त पौरराष्ट्रस्य निर्द्रव्य निचयस्य च

1 [सहदेव] न बाह्यं दरव्यम उत्सृज्य सिद्धिर भवति भारत
शारीरं दरव्यम उत्सृज्य सिद्धिर भवति वा न वा

1 [य] हीने परमके धर्मे सर्वलॊकातिलङ्घिनि
सर्वस्मिन दस्यु साद्भूते पृथिव्याम उपजीवने

1 [भ] सवराष्ट्रात परराष्ट्राच च कॊशं संजनयेन नृपः
कॊशाद धि धर्मः कौन्तेय राज्यमूलः परवर्तते

1 [भ] अत्र कर्मान्त वचनं कीर्तयन्ति पुराविदः
परत्यक्षाव एव धर्मार्थौ कषत्रियस्य विजानतः
तत्र न वयवधातव्यं परॊक्षा धर्मयापना

1 [भ] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
यथा दस्युः समर्यादः परेत्य भावे न नश्यति

1 [भ] अत्र गाथा बरह्म गीताः कीर्तयन्ति पुराविदः
येन मार्गेण राजानः कॊशं संजनयन्ति च

1 [भ] अत्रैव चेदम अव्यग्रः शृण्वाख्यानम अनुत्तमम
दीर्घसूत्रं समाश्रित्य कार्याकार्यविनिश्चये

1 [य] सर्वत्र बुद्धिः कथिता शरेष्ठा ते भरतर्षभ
अनागता तथॊत्पन्ना दीर्घसूत्रा विनाशिनी

1 [य] उक्तॊ मन्त्रॊ महाबाहॊ न विश्वासॊ ऽसति शत्रुषु
कथं हि राजा वर्तेत यदि सर्वत्र नाश्वसेत

1 [य] युगक्षयात परिक्षीणे धर्मे लॊके च भारत
दस्युभिः पीड्यमाने च कथं सथेयं पितामह

1 [य] हीने परमके धर्मे सर्वलॊकातिलङ्घिनि
अधर्मे धर्मतां नीते धर्मे चाधर्मतां गते

1 [वैषम्पायन] अव्याहरति कौन्तेये धर्मराजे युधिष्ठिरे
भरातॄणां बरुवतां तांस तान विविधान वेद निश्चयान

1 [य] यद इदं घॊरम उद्दिष्टम अश्रद्धेयम इवानृतम
अस्ति सविद दस्यु मर्यादा याम अहं परिवर्जये

1 [य] पितामह महाप्राज्ञ सर्वशास्त्रविशारद
शरणं पालयानस्य यॊ धर्मस तं वदस्व मे

1 [भ] अथ वृक्षस्य शाखायां विहंगः स सुहृज्जनः
दीर्घकालॊषितॊ राजंस तत्र चित्रतनू रुहः

1 [भ] ततस तं लुब्धकः पश्यन कृपयाभिपरिप्लुतः
कपॊतम अग्नौ पतितं वाक्यं पुनर उवाच ह

1 [भ] ततॊ गते शाकुनिके कपॊती पराह दुःखिता
संस्मृत्य भर्तारम अथॊ रुदती शॊकमूर्छिता

1 [भ] विमानस्थौ तु तौ राजँल लुब्धकॊ वै ददर्श ह
दृष्ट्वा तौ दम्पती दुःखाद अचिन्तयत सद गतिम

1 [य] अबुद्धि पूर्वं यः पापं कुर्याद भरतसत्तम
मुच्यते स कथं तस्माद एनसस तद वदस्व मे

1 [भ] एवम उक्तः परत्युवाच तं मुनिं जनमेजयः
गर्ह्यं भवान गर्हयति निन्द्यं निन्दति मा भवान

1 [ष] तस्मात ते ऽहं परवक्ष्यामि धर्मम आवृत्तचेतसे
शरीमान महाबलस तुष्टॊ यस तवं धर्मम अवेक्षसे
पुरस्ताद दारुणॊ भूत्वा सुचित्रतरम एव तत

1 [भ] शृणु पार्थ यथावृत्तम इतिहासं पुरातनम
गृध्रजम्बुक संवादं यॊ वृत्तॊ वैदिशे पुरा

1 [वैषम्पायन] याज्ञसेन्या वचॊ शरुत्वा पुनर एवार्जुनॊ ऽबरवीत
अनुमान्य महाबाहुं जयेष्ठं भरातरम ईश्वरम

1 [भ] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
संवादं भरतश्रेष्ठ शल्मलेः पवनस्य च

1 [भ] एवम उक्त्वा तु राजेन्द्र शल्मलिं बरह्मवित्तमः
नारदः पवने सर्वं शल्मलेर वाक्यम अब्रवीत

1 [य] पापस्य यद अधिष्ठानं यतः पापं परवर्तते
एतद इच्छाम्य अहं जञातुं तत्त्वेन भरतर्षभ

1 [य] अनर्थानाम अधिष्ठानम उक्तॊ लॊभः पितामह
अज्ञानम अपि वै तात शरॊतुम इच्छामि तत्त्वतः

1 [य] सवाध्यायकृतयत्नस्य बराह्मणस्य पितामह
धर्मकामस्य धर्मात्मन किं नु शरेय इहॊच्यते

1 [भ] सर्वम एतत तपॊ मूलं कवयः परिचक्षते
न हय अतप्त तपा मूढः करियाफलम अवाप्यते

1 [य] सत्यं धर्मे परशंसन्ति विप्रर्षिपितृदेवताः
सत्यम इच्छाम्य अहं शरॊतुं तन मे बरूहि पितामह

1 [य] यतः परभवति करॊधः कामश च भरतर्षभ
शॊकमॊहौ विवित्सा च परासुत्वं तथा मदः

1 [य] आनृशंस्यं विजानामि दर्शनेन सतां सदा
नृशंसान न विजानामि तेषां कर्म च भारत

1 [भ] कृतार्थॊ यक्ष्यमाणश च सर्ववेदान्तगश च यः
आचार्य पितृभार्यार्थं सवाध्यायार्थम अथापि वा

1 [वैषम्पायन] अर्जुनस्य वचॊ शरुत्वा भीमसेनॊ ऽतय अमर्षणः
धैर्यम आस्थाय तेजस्वी जयेष्ठं भरातरम अब्रवीत

1 [व] कथान्तरम अथासाद्य खड्गयुद्धविशारदः
नकुलः शरतल्पस्थम इदम आह पितामहम

1 [व] इत्य उक्तवति भीष्मे तु तूष्णी भूते युधिष्ठिरः
पप्रच्छावसरं गत्वा भरातॄन विदुर पञ्चमान

1 [य] पितामह महाप्राज्ञ कुरूणां कीर्तिवर्धन
परश्नं कं चित परवक्ष्यामि तन मे वयाख्यातुम अर्हसि

1 [भ] तस्यां निशायां वयुष्टायां गते तस्मिन दविजॊत्तमे
निष्क्रम्य गौतमॊ ऽगच्छत समुद्रं परति भारत

1 [भ] गिरं तां मधुरां शरुत्वा गौतमॊ विस्मितस तदा
कौतूहलान्वितॊ राजन राजधर्माणम ऐक्षत

1 [भ] ततः स विदितॊ राज्ञः परविश्य गृहम उत्तमम
पूजितॊ राक्षसेन्द्रेण निषसादासनॊत्तमे

1 [भ] अथ तत्र महार्चिष्मान अनलॊ वातसारथिः
तस्याविदूरे रक्षार्थं खगेन्द्रेण कृतॊ ऽभवत

1 [भ] ततश चितां बकपतेः कारयाम आस राक्षसः
रत्नैर गन्धैश च बहुभिर वस्त्रैश च समलंकृताम

1 [य] धर्माः पितामहेनॊक्ता राजधर्माश्रिताः शुभाः
धर्मम आश्रमिणां शरेष्ठं वक्तुम अर्हसि पार्थिव

1 [य] अतिक्रामति काले ऽसमिन सर्वभूतक्षयावहे
किं शरेयः परतिपद्येत तन मे बरूहि पितामह

1 [युधिस्ठिर] असंतॊषः परमादश च मदॊ रागॊ ऽपरशान्तता
बलं मॊहॊ ऽभिमानश च उद्वेगश चापि सर्वशः

1 [य] धनिनॊ वाधना ये च वर्तयन्ति सवतन्त्रिणः
सुखदुःखागमस तेषां कः कथं वा पितामह

1 [युधिस्थिर] ईहमानः समारम्भान यदि नासादयेद धनम
धनतृष्णाभिभूतश च किं कुर्वन सुखम आप्नुयात

1 [युधिस्ठिर] केन वृत्तेन वृत्तज्ञ वीतशॊकश चरेन महीम
किं च कुर्वन नरॊ लॊके पराप्नॊति परमां गतिम

1 [युधिस्ठिर] बान्धवाः कर्म वित्तं वा परज्ञा वेह पितामह
नरस्य का परतिष्ठा सयाद एतत पृष्ठॊ वदस्व मे

1 [युधिस्ठिर] यद्य अस्ति दत्तम इष्टं वा तपस तप्तं तथैव च
गुरूणां चापि शुश्रूसा तन मे बरूहि पितामह

1 [य] कुतः सृष्टम इदं विश्वं जगत सथावरजङ्गमम
परलये च कम अभ्येति तन मे बरूहि पितामह

1 [भरद्वाज] परजा विसर्गं विविधं कथं स सृजते परभुः
मेरुमध्ये सथितॊ बरह्मा तद बरूहि दविजसत्तम

1 [भरद्वाज] एते ते धातवः पञ्च बरह्मा यान असृजत पुरा
आवृता यैर इमे लॊका महाभूताभिसंज्ञितैः

1 [भरद्वाज] पार्थिवं धातुम आश्रित्य शारीरॊ ऽगनिः कथं भवेत
अवकाश विशेषेण कथं वर्तयते ऽनिलः

1 [भरद्वाज] यदि परानायते वायुर वायुर एव विचेष्टते
शवसित्य आभासते चैव तस्माज जीवॊ निरर्थकः

1 [वैषम्पायन] तूष्णींभूतं तु राजानं पुनर एवार्जुनॊ ऽबरवीत
संतप्तः शॊकदुःखाभ्यां राज्ञॊ वाक्शल्य पीडितः

1 [भृगु] न परनाशॊ ऽसति जीवानां दत्तस्य च कृतस्य च
याति देहान्तरं परानी शरीरं तु विशीर्यते

1 [भृगु] असृजद बराह्मणान एव पूर्वं बरह्मा परजापतिः
आत्मतेजॊ ऽभिनिर्वृत्तान भास्कराग्निसमप्रभान

1 [भरद्वाज] बराह्मणः केन भवति कषत्रियॊ वा दविजॊत्तम
वैश्यः शूद्रश च विप्रर्षे तद बरूहि वदतां वर

1 [भृगु] सत्यं बरह्म तपः सत्यं सत्यं सृजति च परजाः
सत्येन धार्यते लॊकः सवर्गं सत्येन गच्छति

1 [भरद्वाज] दानस्य किं फलं पराहुर धर्मस्य चरितस्य च
तपसश च सुतप्तस्य सवाध्यायस्य हुतस्य च

1 [भ] वानप्रस्थाः खल्व ऋषिधर्मम अनुसरन्तः पुण्यानि तीर्थानि नदीप्रस्रवणानि सुविविक्तेष्व अरण्येषु मृगमहिष वराहसृमर गजाकीर्णेषु तपस्यन्तॊ ऽनुसंचरन्ति
तयक्तग्राम्य वस्त्राहारॊपभॊगा वन्यौषधि मूलफलपर्णपरिमित विचित्रनियताहाराः सथानासनिनॊ भूमिपासानसिकता शर्करा वालुका भस्मशायिनः काशकुश चर्म वल्कलसंवृताङ्गाः केशश्मश्रुनखरॊमधारिणॊ नियतकालॊपस्पर्शनास्कन्न हॊमबलिकालानुष्ठायिनः समित कुश कुसुमॊपहार हॊमार्जन लब्धविश्रामाः शीतॊस्न पवननिष्टप्त विभिन्नसर्वत्वचॊ विविधनियम यॊगचर्या विहित धर्मानुष्ठान हृतमांस शॊनितास तवग अस्थि भूता धृतिपराः सत्त्वयॊगाच छरीराण्य उद्वहन्ति

1 [य] आचारस्य विधिं तात परॊच्यमानं तवयानघ
शरॊतुम इच्छामि धर्मज्ञ सर्वज्ञॊ हय असि मे मतः

1 [य] अध्यात्मं नाम यद इदं पुरुषस्येह चिन्त्यते
यद अध्यात्मं यतश चैतत तन मे बरूहि पितामह

1 [भीस्म] हन्त वक्ष्यामि ते पार्थ धयानयॊगं चतुर्विधम
यं जञात्वा शाश्वतीं सिद्धिं गच्छन्ति परमर्षयः

1 [य] चातुराश्रम्यम उक्तं ते राजधर्मास तथैव च
नानाश्रयाश च बहव इतिहासाः पृथग्विधाः