Home02. सभापर्व

02. सभापर्व (69)

1 [व] ततॊ ऽबरवीन मयः पार्थं वासुदेवस्य संनिधौ
पराञ्जलिः शलक्ष्णया वाचा पूजयित्वा पुनः पुनः

1 [न] सभा वैश्रवणी राजञ शतयॊजनम आयता
विस्तीर्णा सप्ततिश चैव यॊजनानि सितप्रभा

1 [न] पुरा देवयुगे राजन्न आदित्यॊ भगवान दिवः
आगच्छन मानुषं लॊकं दिदृक्षुर विगतक्लमः

1 [व] ऋषेस तद वचनं शरुत्वा निशश्वास युधिष्ठिरः
चिन्तयन राजसूयाप्तिं न लेभे शर्म भारत

1 [क] सर्वैर गुणैर महाराज राजसूयं तवम अर्हसि
जानतस तव एव ते सर्वं किं चिद वक्ष्यामि भारत

1 [य] उक्तं तवया बुद्धिमता यन नान्यॊ वक्तुम अर्हति
संशयानां हि निर्मॊक्ता तवन नान्यॊ विद्यते भुवि

1 [य] सम्राड गुणम अभीप्सन वै युष्मान सवार्थपरायणः
कथं परहिणुयां भीमं बलात केवलसाहसात

1 [वा] जातस्य भारते वंशे तथा कुन्त्याः सुतस्य च
या वै युक्ता मतिः सेयम अर्जुनेन परदर्शिता

1 [र] जरा नामास्मि भद्रं ते राक्षसी कामरूपिणी
तव वेश्मनि राजेन्द्र पूजिता नयवसं सुखम

1 [वा] पतितौ हंसडिभकौ कंसामात्यौ निपातितौ
जरासंधस्य निधने कालॊ ऽयं समुपागतः

1 [वा] एष पार्थ महान सवादुः पशुमान नित्यम अम्बुमान
निरामयः सुवेश्माढ्यॊ निवेशॊ मागधः शुभः

1 [व] उषित्वा खाण्डव परस्थे सुखवासं जनार्दनः
पार्थैः परीतिसमायुक्तैः पूजनार्हॊ ऽभिपूजितः

1 [ज] न समरेयं कदा वैरं कृतं युष्माभिर इत्य उत
चिन्तयंश च न पश्यामि भवतां परति वैकृतम

1 [व] ततस तं निश्चितात्मानं युद्धाय यदुनन्दनः
उवाच वाग्मी राजानं जरासंधम अधॊक्षजः

1 [व] भीमसेनस ततः कृष्णम उवाच यदुनन्दनम
बुद्धिम आस्थाय विपुलां जरासंध जिघांसया

1 [व] पार्थः पराप्य धनुःश्रेष्ठम अक्षय्यौ च महेषुधी
रथं धवजं सभां चैव युधिष्ठिरम अभाषत

1 [वै] तं विजित्य महाबाहुः कुन्तीपुत्रॊ धनंजयः
परययाव उत्तरां तस्माद दिशं धनद पालितम

1 [व] स शवेतपर्वतं वीरः समतिक्रम्य भारत
देशं किं पुरुषावासं दरुमपुत्रेण रक्षितम

1 [व] एतस्मिन्न एव काले तु भीमसेनॊ ऽपि वीर्यवान
धर्मराजम अनुज्ञाप्य ययौ पराचीं दिशं परति

1 [व] ततः कुमार विषये शरेणिमन्तम अथाजयत
कॊसलाधिपतिं चैव बृहद्बलम अरिंदमः

1 [व] तथैव सहदेवॊ ऽपि धर्मराजेन पूजितः
महत्या सेनया सार्धं परययौ दक्षिणां दिशम

1 [व] नकुलस्य तु वक्ष्यामि कर्माणि विजयं तथा
वासुदेव जिताम आशां यथासौ वयजयत परभुः

1 [व] अथाब्रवीन मयः पार्थम अर्जुनं जयतां वरम
आपृच्छे तवां गमिष्यामि कषिप्रम एष्यामि चाप्य अहम

1 [व] रक्षणाद धर्मराजस्य सत्यस्य परिपालनात
शत्रूणां कषपणाच चैव सवकर्मनिरताः परजाः

1 [व] स गत्वा हास्तिनपुरं नकुलः समितिंजयः
भीष्मम आमन्त्रयाम आस धृतराष्ट्रं च पाण्डवः

1 [व] पिता महं गुरुं चैव परत्युद्गम्य युधिष्ठिरः
अभिवाद्य ततॊ राजन्न इदं वचनम अब्रवीत
भीष्मं दरॊणं कृपं दरौणिं दुर्यॊधन विविंशती

1 [व] ततॊ ऽभिषेचनीये ऽहनि बराह्मणा राजभिः सह
अन्तर वेदीं परविविशुः सत्कारार्थं महर्षयः

1 [ष] नायम अर्हति वार्ष्णेयस तिष्ठत्स्व इह महात्मसु
महीपतिषु कौरव्य राजवत पार्थिवार्हणम

1 [व] ततॊ युधिष्ठिरॊ राजा शिशुपालम उपाद्रवत
उवाच चैनं मधुरं सान्त्वपूर्वम इदं वचः

1 [व] एवम उक्त्वा ततॊ भीष्मॊ विरराम महायशाः
वयाजहारॊत्तरं तत्र सहदेवॊ ऽरथवद वचः

1 [व] ततः सागरसंकाशं दृष्ट्वा नृपतिसागरम
रॊषात परचलितं सर्वम इदम आह युधिष्ठिरः

1 शिशुपाल उवाच
विभीषिकाभिर बह्वीभिर भीषयन सर्वपार्थिवान
न वयपत्रपसे कस्माद वृद्धः सन कुलपांसनः

1 [षिषु] स मे बहुमतॊ राजा जरासंधॊ महाबलः
यॊ ऽनेन युद्धं नेयेष दासॊ ऽयम इति संयुगे

1 [व] ततः परवेशनं चक्रे तस्यां राजा युधिष्ठिरः
अयुतं भॊजयाम आस बराह्मणानां नराधिपः

1 [भ] चेदिराजकुले जातस तर्यक्ष एष चतुर्भुजः
रासभाराव सदृशं रुराव च ननाद च

1 [भस] नैषा चेदिपतेर बुद्धिर यया तव आह्वयते ऽचयुतम
नूनम एष जगद भर्तुः कृष्णस्यैव विनिश्चयः

1 [व] ततः शरुत्वैव भीष्मस्य चेदिराड उरुविक्रमः
युयुत्सुर वासुदेवेन वासुदेवम उवाच ह

1 [व] वसन दुर्यॊधनस तस्यां सभायां भरतर्षभ
शनैर ददर्श तां सर्वां सभां शकुनिना सह

1 [ष] दुर्यॊधन न ते ऽमर्षः कार्यः परति युधिष्ठिरम
भागधेयानि हि सवानि पाण्डवा भुञ्जते सदा

1 [व] अनुभूय तु राज्ञस तं राजसूयं महाक्रतुम
युधिष्ठिरस्य नृपतेर गान्धारी पुत्र संयुतः

1 [ज] कथं समभवद दयूतं भरातॄणां तन महात्ययम
यत्र तद वयसनं पराप्तं पाण्डवैर मे पितामहैः

1 [द] यन मया पाण्डवानां तु दृष्टं तच छृणु भारत
आहृतं भूमिपालैर हि वसु मुख्यं ततस ततः

1 [द] दायं तु तस्मै विविधं शृणु मे गदतॊ ऽनघ
यज्ञार्थं राजभिर दत्तं महान्तं धनसंचयम

1 [द] आर्यास तु ये वै राजानः सत्यसंधा महाव्रताः
पर्याप्तविद्या वक्तारॊ वेदान्तावभृथाप्लुताः

1 [व] तत्र तत्रॊपविष्टेषु पाण्डवेषु महात्मसु
महत्सु चॊपविष्टेषु गन्धर्वेषु च भारत

1 [द] तवं वै जयेष्ठॊ जयैष्ठिनेयः पुत्र मा पाण्डवान दविषः
दवेष्टा हय असुखम आदत्ते यथैव निधनं तथा

1 [ष] यां तवम एतां शरियं दृष्ट्वा पाण्डुपुत्रे युधिष्ठिरे
तप्यसे तां हरिष्यामि दयूतेनाहूयतां परः

1 [व] ततः परायाद विदुरॊ ऽशवैर उदारैर; महाजवैर बलिभिः साधु दान्तैः
बलान नियुक्तॊ धृतराष्ट्रेण राज्ञा; मनीषिणां पाण्डवानां सकाशम

1 [ष] उपस्तीर्णा सभा राजन रन्तुं चैते कृतक्षणाः
अक्षान उप्त्वा देवनस्य समयॊ ऽसतु युधिष्ठिर

1 [य] मत्तः कैतवकेनैव यज जितॊ ऽसमि दुरॊदरम
शकुने हन्त दीव्यामॊ गलहमानाः सहस्रशः

1 [विदुर] महाराज विजानीहि यत तवां वक्ष्यामि तच छृणु
मुमूर्षॊर औषधम इव न रॊचेतापि ते शरुतम

1 [वि] दयूतं मूलं कलहस्यानुपाति; मिथॊ भेदाय महते वा रणाय
यद आस्थितॊ ऽयं धृतराष्ट्रस्य पुत्रॊ; दुर्यॊधनः सृजते वैरम उग्रम

1 [दुर] परेषाम एव यशसा शलाघसे तवं; सदा छन्नः कुत्सयन धार्तराष्ट्रान
जानीमस तवां विदुर यत परियस तवं; बालान इवास्मान अवमन्यसे तवम

1 [ष] बहु वित्तं पराजैषीः पाण्डवानां युधिष्ठिर
आचक्ष्व वित्तं कौन्तेय यदि ते ऽसत्य अपराजितम

1 [दूृ] एहि कषत्तर दरौपदीम आनयस्व; परियां भार्यां संमतां पाण्डवानाम
संमार्जतां वेश्म परैतु शीघ्रम; आनन्दॊ नः सह दासीभिर अस्तु

1 [व] संपूज्याथाभ्यनुज्ञातॊ महर्षेर वचनात परम
परत्युवाचानुपूर्व्येण धर्मराजॊ युधिष्ठिरः

1 [वै] धिग अस्तु कषत्तारम इति बरुवाणॊ; दर्पेण मत्तॊ धृतराष्ट्रस्य पुत्रः
अवैक्षत परातिकामीं सभायाम; उवाच चैनं परमार्यमध्ये

1 [भम] भवन्ति देशे बन्धक्यः कितवानां युधिष्ठिर
न ताभिर उत दीव्यन्ति दया चैवास्ति तास्व अपि

1 [दरौ] पुरस्तात करणीयं मे न कृतं कार्यम उत्तरम
विह्वलास्मि कृतानेन कर्षता बलिना बलात

1 [कर्ण] तरयः किलेमे अधना भवन्ति; दासः शिष्यश चास्वतन्त्रा च नारी
दासस्य पत्नी तवं धनम अस्य भद्रे; हीनेश्वरा दासधनं च दासी

1 [कर्ण] या नः शरुता मनुष्येषु सत्रियॊ रूपेण संमताः
तासाम एतादृशं कर्म न कस्यां चन शुश्रुमः

1 [य] राजन किं करवामस ते परशाध्य अस्मांस तवम ईश्वरः
नित्यं हि सथातुम इच्छामस तव भारत शासने

1 जनमेजय उवाच
अनुज्ञातांस तान विदित्वा सरत्नधनसंचयान
पाण्डवान धार्तराष्ट्राणां कथम आसीन मनस तदा

1 वैशंपायन उवाच
ततॊ वयध्वगतं पार्थं परातिकामी युधिष्ठिरम
उवाच वचनाद राज्ञॊ धृतराष्ट्रस्य धीमतः

1 वैशंपायन उवाच
वनवासाय चक्रुस ते मतिं पार्थाः पराजिताः
अजिनान्य उत्तरीयाणि जगृहुश च यथाक्रमम

1 [य] आमन्त्रयामि भरतांस तथा वृद्धं पिता महम
राजानं सॊमदत्तं च महाराजं च बाह्लिकम

1 [न] शक्रस्य तु सभा दिव्या भास्वरा कर्मभिर जिता
सवयं शक्रेण कौरव्य निर्मितार्क समप्रभा

1 [न] कथयिष्ये सभां दिव्यां युधिष्ठिर निबॊध ताम
वैवस्वतस्य याम अर्थे विश्वकर्मा चकार ह

1 [न] युधिष्ठिर सभा दिव्या वरुणस्य सितप्रभा
परमाणेन यथा याम्या शुभप्राकारतॊरणा