Home06. भीष्मपर्व

06. भीष्मपर्व (115)

1 [स] अर्जुनस तु नरव्याघ्र सुशर्मप्रमुखान नृपान
अनयत परेतराजस्य भवनं सायकैः शितैः

1 [स] अथ वीरॊ महेष्वासॊ मत्तवारणविक्रमः
समादाय महच चापं मत्तवारणवारणम

1 [स] भगदत्तः कृपः शल्यः कृतवर्मा च सात्वतः
विन्दानुविन्दाव आवन्त्यौ सैन्धवश च जयद्रथः

1 [धृ] आर्जुनिं समरे शूरं विनिघ्नन्तं महारथम
अलम्बुसः कथं युद्धे परत्ययुध्यत संजय

1 [धृ] कथं दरॊणॊ महेष्वासः पाण्डवश च धनंजयः
समीयतू रणे शूरौ तन ममाचक्ष्व संजय

1 [स] मध्याह्ने तु महाराज संग्रामः समपद्यत
लॊकक्षयकरॊ रौद्रॊ भीष्मस्य सह सॊमकैः

1 [ज] कथं युयुधिरे वीराः कुरुपाण्डवसॊमकाः
पार्थिवाश च महाभागा नानादेशसमागताः

1 [धृ] यद इदं भारतं वर्षं यत्रेदं मूर्छितं बलम
यत्रातिमात्रं लुब्धॊ ऽयं पुत्रॊ दुर्यॊधनॊ मम

1 [स] दृष्ट्वा भीष्मं रणे करुद्धं पाण्डवैर अभिसंवृतम
यथा मेघैर महाराज तपान्ते दिवि भास्करम

1 संजय उवाच
ततः पिता तव करुद्धॊ निशितैः सायकॊत्तमैः
आजघान रणे पार्थान सहसेनान समन्ततः

1 संजय उवाच
युध्यताम एव तेषां तु भास्करे ऽसतम उपागते
संध्या समभवद घॊरा नापश्याम ततॊ रणम

1 [धृ] कथं शिखण्डी गाङ्गेयम अभ्यवर्तत संयुगे
पाण्डवाश च तथा भीष्मं तन ममाचक्ष्व संजय

1 [धृ] कथं शिखण्डी गाङ्गेयम अभ्यधावत पितामहम
पाञ्चाल्यः समरे करुद्धॊ धर्मात्मानं यतव्रतम

1 [स] अर्जुनस तु रणे राजन दृष्ट्वा भीष्मस्य विक्रमम
शिखण्डिनम अथॊवाच समभ्येहि पितामहम

1 [स] सात्यकिं दंशितं युद्धे भीष्मायाभ्युद्यतं तदा
आर्श्यशृङ्गिर महेष्वासॊ वारयाम आस संयुगे

1 [धृ] भारतस्यास्य वर्षस्य तथा हैमवतस्य च
परमाणम आयुषः सूत फलं चापि शुभाशुभम

1 [स] अर्जुनस तु रणे शल्यं यतमानं महारथम
छादयाम आस समरे शरैः संनतपर्वभिः

1 धृतराष्ट्र उवाच
कथं शांतनवॊ भीष्मॊ दशमे ऽहनि संजय
अयुध्यत महावीर्यैः पाण्डवैः सहसृञ्जयैः

1 [स] अभिमन्युर महाराज तव पुत्रम अयॊधयत
महत्या सेनया युक्तॊ भीष्महेतॊः पराक्रमी

1 [स] एवं वयूढेष्व अनीकेषु भूयिष्ठम अनुवर्तिषु
बरह्मलॊकपराः सर्वे समपद्यन्त भारत

1 संजय उवाच
एवं ते पण्डवाः सर्वे पुरस्कृत्य शिखण्डिनम
विव्यधुः समरे भीष्मं परिवार्य समन्ततः

1 धृतराष्ट्र उवाच
कथम आसंस तदा यॊधा हीना भीष्मेण संजय
बलिना देवकल्पेन गुर्वर्थे बरह्मचारिणा

1 संजय उवाच
वयुष्टायां तु महाराज रजन्यां सर्वपार्थिवाः
पाण्डवा धार्तराष्ट्राश च अभिजग्मुः पितामहम

1 [स] ततस ते पार्थिवाः सर्वे जग्मुः सवान आलयान पुनः
तूष्णींभूते महाराजे भीष्मे शंतनुनन्दने

1 [धृ] जम्बू खण्डस तवया परॊक्तॊ यथावद इह संजय
विष्कम्भम अस्य परब्रूहि परिमाणं च तत्त्वतः

1 [स] उत्तरेषु तु कौरव्य दवीपेषु शरूयते कथा
यथा शरुतं महाराज बरुवतस तन निबॊध मे

1 [व] अथ गावल्गणिर धीमान समराद एत्य संजयः
परत्यक्षदर्शी सर्वस्य भूतभव्य भविष्यवित

1 [धृ] कथं कुरूणाम ऋषभॊ हतॊ भीष्मः शिखण्डिना
कथं रथात स नयपतत पिता मे वासवॊपमः

1 [स] तवद युक्तॊ ऽयम अनुप्रश्नॊ महाराज यथार्हसि
न तु दुर्यॊधने दॊषम इमम आसक्तुम अर्हसि

1 [स] यथा स भगवान वयासः कृष्णद्वैपायनॊ ऽबरवीत
तथैव सहिताः सर्वे समाजग्मुर महीक्षितः

1 [स] ततॊ मुहूर्तात तुमुलः शब्दॊ हृदयकम्पनः
अश्रूयत महाराज यॊधानां परयुयुत्सताम

1 [धृ] अक्षौहिण्यॊ दशैकां च वयूढां दृष्ट्वा युधिष्ठिरः
कथम अल्पेन सैन्येन परत्यव्यूहत पाण्डवः

1 [व] ततः पूर्वापरे संध्ये समीक्ष्य भगवान ऋषिः
सर्ववेद विदां शरेष्ठॊ वयासः सत्यवती सुतः

1 [धृ] सूर्यॊदये संजय के नु पूर्वं; युयुत्सवॊ हृष्यमाणा इवासन
मामका वा भीष्म नेत्राः समीके; पाण्डवा वा भीम नेत्रास तदानीम

1 [स] बृहतीं धार्तराष्ट्राणां दृष्ट्वा सेनां समुद्यताम
विषादम अगमद राजा कुन्तीपुत्रॊ युधिष्ठिरः

1 [स] ततॊ युधिष्ठिरॊ राजा सवां सेनां समचॊदयत
परतिव्यूहन्न अनीकानि भीष्मस्य भरतर्षभ

1 धृतराष्ट्र उवाच
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः
मामकाः पाण्डवाश चैव किम अकुर्वत संजय

1 संजय उवाच
तं तथा कृपयाविष्टम अश्रुपूर्णाकुलेक्षणम
विषीदन्तम इदं वाक्यम उवाच मधुसूदनः

1 अर्जुन उवाच
जयायसी चेत कर्मणस ते मता बुद्धिर जनार्दन
तत किं कर्मणि घॊरे मां नियॊजयसि केशव

1 शरीभगवान उवाच
इमं विवस्वते यॊगं परॊक्तवान अहम अव्ययम
विवस्वान मनवे पराह मनुर इक्ष्वाकवे ऽबरवीत

1 अर्जुन उवाच
संन्यासं कर्मणां कृष्ण पुनर यॊगं च शंससि
यच छरेय एतयॊर एकं तन मे बरूहि सुनिश्चितम

1 शरीभगवान उवाच
अनाश्रितः कर्मफलं कार्यं कर्म करॊति यः
स संन्यासी च यॊगी च न निरग्निर न चाक्रियः

1 शरीभगवान उवाच
मय्य आसक्तमनाः पार्थ यॊगं युञ्जन मदाश्रयः
असंशयं समग्रं मां यथा जञास्यसि तच छृणु

1 [वय] खरा गॊषु परजायन्ते रमन्ते मातृभिः सुताः
अनार्तवं पुष्पफलं दर्शयन्ति वने दरुमाः

1 अर्जुन उवाच
किं तद बरह्म किम अध्यात्मं किं कर्म पुरुषॊत्तम
अधिभूतं च किं परॊक्तम अधिदैवं किम उच्यते

1 शरीभगवान उवाच
इदं तु ते गुह्यतमं परवक्ष्याम्य अनसूयवे
जञानं विज्ञानसहितं यज जञात्वा मॊक्ष्यसे ऽशुभात

1 शरीभगवान उवाच
भूय एव महाबाहॊ शृणु मे परमं वचः
यत ते ऽहं परीयमाणाय वक्ष्यामि हितकाम्यया

1 अर्जुन उवाच
मदनुग्रहाय परमं गुह्यम अध्यात्मसंज्ञितम
यत तवयॊक्तं वचस तेन मॊहॊ ऽयं विगतॊ मम

1 अर्जुन उवाच
एवं सततयुक्ता ये भक्तास तवां पर्युपासते
ये चाप्य अक्षरम अव्यक्तं तेषां के यॊगवित्तमाः

1 शरीभगवान उवाच
इदं शरीरं कौन्तेय कषेत्रम इत्य अभिधीयते
एतद यॊ वेत्ति तं पराहुः कषेत्रज्ञ इति तद्विदः

1 शरीभगवान उवाच
परं भूयः परवक्ष्यामि जञानानां जञानम उत्तमम
यज जञात्वा मुनयः सर्वे परां सिद्धिम इतॊ गताः

1 शरीभगवान उवाच
ऊर्ध्वमूलम अधःशाखम अश्वत्थं पराहुर अव्ययम
छन्दांसि यस्य पर्णानि यस तं वेद स वेदवित

1 शरीभगवान उवाच
अभयं सत्त्वसंशुद्धिर जञानयॊगव्यवस्थितिः
दानं दमश च यज्ञश च सवाध्यायस तप आर्जवम

1 अर्जुन उवाच
ये शास्त्रविधिम उत्सृज्य यजन्ते शरद्धयान्विताः
तेषां निष्ठा तु का कृष्ण सत्त्वम आहॊ रजस तमः

1 [व] एवम उक्तॊ मुनिस तत्त्वं कवीन्द्रॊ राजसत्तम
पुत्रेण धृतराष्ट्रेण धयानम अन्वगमत परम

1 अर्जुन उवाच
संन्यासस्य महाबाहॊ तत्त्वम इच्छामि वेदितुम
तयागस्य च हृषीकेश पृथक केशिनिषूदन

1 संजय उवाच
ततॊ धनंजयं दृष्ट्वा बाणगाण्डीवधारिणम
पुनर एव महानादं वयसृजन्त महारथाः

1 [धृ] एवं वयूढेष्व अनीकेषु मामकेष्व इतरेषु च
के पूर्वं पराहरंस तत्र कुरवः पाण्डवास तथा

1 [स] पूर्वाह्णे तस्य रौद्रस्य युद्धम अह्नॊ विशां पते
परावर्तत महाघॊरं राज्ञां देहावकर्तनम

1 [स] राजञ शतसहस्राणि तत्र तत्र तदा तदा
निर्मर्यादं परयुद्धानि तत ते वक्ष्यामि भारत

1 [स] गतपूर्वाह्णभूयिष्ठे तस्मिन्न अहनि दारुणे
वर्तमाने महारौद्रे महावीर वरक्षये

1 [स] कृते ऽवहारे सैन्यानां परथमे भरतर्षभ
भीष्मे च युधि संरब्धे हृष्टे दुर्यॊधने तथा

1 [स] करौञ्चं ततॊ महाव्यूहम अभेद्यं तनयस तव
वयूढं दृष्ट्वा महाघॊरं पार्थेनामित तेजसा

1 [धृ] एवं वयूढेष्व अनीकेषु मामकेष्व इतरेषु च
कथं परहरतां शरेष्ठाः संप्रहारं परचक्रिरे

1 [धृ] कथं दरॊणॊ महेष्वासः पाञ्चाल्यश चापि पार्षतः
रणे समीयतुर यत्तौ तन ममाचक्ष्व संजय

1 [व] एवम उक्त्वा ययौ वयासॊ धृतराष्ट्राय धीमते
धृतराष्ट्रॊ ऽपि तच छरुत्वा धयानम एवान्वपद्यत

1 [धृ] तथा परतिसमादिष्टः कलिङ्गॊ वाहिनीपतिः
कथम अद्भुतकर्माणं भीमसेनं महाबलम

1 [स] गतापराह्णभूयिष्ठे तस्मिन्न अहनि भारत
रथनागाश्वपत्तीनां सादिनां च महाक्षये

1 [स] परभातायां तु शर्वर्यां भीष्मः शांतनवस ततः
अनीकान्यानुसंयाने वयादिदेशाथ भारत

1 [स] ततॊ वयूढेष्व अनीकेषु तावकेष्व इतरेषु च
धनंजयॊ रथानीकम अवधीत तव भारत
शरैर अतिरथॊ युद्धे पातयन रथयूथपान

1 [स] ततस ते पार्थिवाः करुद्धाः फल्गुनं वीक्ष्य संयुगे
रथैर अनेकसाहस्रैः समन्तात पर्यवारयन

1 धृतराष्ट्र उवाच
परतिज्ञाते तु भीष्मेण तस्मिन युद्धे सुदारुणे
करॊधितॊ मम पुत्रेण दुःखितेन विशेषतः

1 [स] वयुष्टां निशां भारत भारतानाम; अनीकिनिनां परमुखे महात्मा
ययौ सपत्नान परति जातकॊपॊ; वृतः समग्रेण बलेन भीष्मः

1 [स] दरौणिर भूरिश्रवाः शल्यश चित्रसेनश च मारिष
पुत्रः साम्यमनेश चैव सौभद्रं समयॊधयन

1 धृतराष्ट्र उवाच
दैवम एव परं मन्ये पौरुषाद अपि संजय
यत सैन्यं मम पुत्रस्य पाण्डुसैन्येन वध्यते

1 [स] तस्मिन हते गजानीके पुत्रॊ दुर्यॊधनस तव
भीमसेनं घनतेत्य एवं सव सैन्यान्य अचॊदयत

1 [धृ] नदीनां पर्वतानां च नामधेयानि संजय
तथा जनपदानां च ये चान्ये भूमिम आश्रिताः

1 [स] ततॊ भूरिश्रवा राजन सात्यकिं नवभिः शरैः
अविध्यद भृशसंक्रुद्धस तॊत्त्रैर इव महाद्विपम

1 [धृ] भयं मे सुमहज जातं विस्मयश चैव संजय
शरुत्वा पाण्डुकुमाराणां कर्म देवैः सुदुष्करम

1 [भस] ततः स भगवान देवॊ लॊकानां परमेश्वरः
बरह्माणं परत्युवाचेदं सनिग्धगम्भीरया गिरा

1 [दुर] वासुदेवॊ महद भूतं सर्वलॊकेषु कथ्यते
तस्यागमं परतिष्ठां च जञातुम इच्छे पितामह

1 [भस] शृणु चेदं महाराज बरह्मभूतस्तवं मम
बरह्मर्षिभिश च देवैश च यः पुरा कथितॊ भुवि

1 [स] वयुषितायां च शर्वर्याम उदिते च दिवाकरे
उभे सेने महाराज युद्धायैव समीयतुः

1 [स] अकरॊत तुमुलं युद्धं भीष्मः शांतनवस तदा
भीमसेन भयाद इच्छन पुत्रांस तारयितुं तव

1 [स] दृष्ट्वा भीष्मेण संसक्तान भरातॄन अन्यांश च पार्थिवान
तम अभ्यधावद गाङ्गेयम उद्यतास्त्रॊ धनंजयः

1 [स] शिखण्डी सह मत्स्येन विराटेन विशां पते
भीष्मम आशु महेष्वासम आससाद सुदुर्जयम

1 [स] विराटॊ ऽथ तरिभिर बाणैर भीष्मम आर्छन महारथम
विव्याध तुरगांश चास्य तरिभिर बाणैर महारथः

1 [धृ] उक्तॊ दवीपस्य संक्षेपॊ विस्तरं बरूहि संजय
यावद भूम्यवकाशॊ ऽयं दृश्यते शशलक्षणे
तस्य परमाणं परब्रूहि ततॊ वक्ष्यसि पिप्पलम

1 [स] अथ राजन महाबाहुः सात्यकिर युद्धदुर्मदः
विकृष्य चापं समरे भारसाधनम उत्तमम

1 [स] विहृत्य च ततॊ राजन सहिताः कुरुपाण्डवाः
वयतीतायां तु शर्वर्यां पुनर युद्धाय निर्ययुः

1 संजय उवाच
आत्मदॊषात तवया राजन पराप्तं वयसनम ईदृशम
न हि दुर्यॊधनस तानि पश्यते भरतर्षभ
यानि तवं दृष्टवान राजन धर्मसंकरकारिते

1 [स] ततॊ दुर्यॊधनॊ राजा मॊहात परत्यागतस तदा
शरवर्षैः पुनर भीमं परत्यवारयद अच्युतम

1 [स] ततॊ दुर्यॊधनॊ राजा लॊहितायति भास्करे
संग्रामरभसॊ भीमं हन्तुकामॊ ऽभयधावत

1 [स] अथ शूरा महाराज परस्परकृतागसः
जग्मुः सवशिबिराण्य एव रुधिरेण समुक्षिताः

1 [स] अथात्मजं तव पुनर गाङ्गेयॊ धयानम आस्थितम
अब्रवीद भरतश्रेष्ठः संप्रहर्षकरं वचः

1 संजय उवाच
तथा परवृत्ते संग्रामे निवृत्ते च सुशर्मणि
परभग्नेषु च वीरेषु पाण्डवेन महात्मना

1 [धृ] मेरॊर अथॊत्तरं पार्श्वं पूर्वं चाचक्ष्व संजय
निखिलेन महाबुद्धे माल्यवन्तं च पर्वतम

1 [स] ततॊ युधिष्ठिरॊ राजा मध्यं पराप्ते दिवाकरे
शरुतायुषम अभिप्रेक्ष्य चॊदयाम आस वाजिनः

1 [स] स तुद्यमानस तु शरैर धनंजयः; पदा हतॊ नाग इव शवसन बली
बाणेन बाणेन महारथानां; चिच्छेद चापानि रणे परसह्य

1 [स] विरथं तं समासाद्य चित्रसेनं मनस्विनम
रथम आरॊपयाम आस विकर्णस तनयस तव