Home14. आश्वमेधिकपर्व

14. आश्वमेधिकपर्व ()

1 [व] कृतॊदकं तु राजानं धृतराष्ट्रं युधिष्ठिरः
पुरस्कृत्य महाबाहुर उत्तताराकुलेन्द्रियः

1 [इ] एवम एतद बरह्मबलं गरीयॊ; न बरह्मतः किं चिद अन्यद गरीयः
आविक्षितस्य तु बलं न मृष्ये; वज्रम अस्मै परहरिष्यामि घॊरम

1 [व] इत्य उक्ते नृपतौ तस्मिन वयासेनाद्भुत कर्मणा
वासुदेवॊ महातेजास ततॊ वचनम आददे

1 [वा] दविविधॊ जायते वयाधिः शारीरॊ मानसस तथा
परस्परं तयॊर जन्म निर्द्वंद्वं नॊपलभ्यते

1 [वा] न बाह्यं दरव्यम उत्सृज्य सिद्धिर भवति भारत
शारीरं दरव्यम उत्सृज्य सिद्धिर भवति वा न वा

1 [व] एवं बहुविधैर वाक्यैर मुनिभिस तैस तपॊधनैः
समाश्वस्यत राजर्षिर हतबन्धुर युधिष्ठिरः

1 [ज] विजिते पाण्डवेयैस तु परशान्ते च दविजॊत्तम
राष्ट्रे किं चक्रतुर वीरौ वासुदेवधनंजयौ

1 [ज] सभायां वसतॊस तस्यां निहत्यारीन महात्मनॊः
केशवार्जुनयॊः का नु कथा समभवद दविज

1 [वा] ततस तस्यॊपसंगृह्य पादौ परश्नान सुदुर्वचान
पप्रच्छ तांश च सर्वान स पराह धर्मभृतां वरः

1 [बर] शुभानाम अशुभानां च नेह नाशॊ ऽसति कर्मणाम
पराप्य पराप्य तु पच्यन्ते कषेत्रं कषेत्रं तथा तथा

1 [बर] यः सयाद एकायने लीनस तूष्णीं किं चिद अचिन्तयन
पूर्वं पूर्वं परित्यज्य स निरारम्भकॊ भवेत

1 [व] एवम उक्तस तु राज्ञा स धृतराष्ट्रेण धीमता
तूष्णीं बभूव मेधावी तम उवाचाथ केशवः

1 [वा] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
दम्पत्यॊः पार्थ संवादम अभयं नाम नामतः

1 [बर] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
निबॊध दश हॊतॄणां विधानम इह यादृशम

1 [बर] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
सुभगे सप्त हॊतॄणां विधानम इह यादृशम

1 [बर] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
सुभगे पञ्च हॊतॄणां विधानम इह यादृशम

1 [बराह्मण] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
नारदस्य च संवादम ऋषेर देवमतस्य च

1 [बराह्मण] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
चातुर्हॊत्र विधानस्य विधानम इह यादृशम

1 [बर] एकः शास्ता न दवितीयॊ ऽसति शास्ता; यथा नियुक्तॊ ऽसमि तथा चरामि
हृद्य एष तिष्ठन पुरुषः शास्ति शास्ता; तेनैव युक्तः परवणाद इवॊदकम

1 [बर] संकल्पदंश मशकं शॊकहर्षहिमातपम
मॊहान्ध कारतिमिरं लॊभव्याल सरीसृपम

1 [बर] गन्धान न जिघ्रामि रसान न वेद्मि; रूपं न पश्यामि न च सपृशामि
न चापि शब्दान विविधाञ शृणॊमि; न चापि संकल्पम उपैमि किं चित

1 [बर] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
कार्तवीर्यस्य संवादं समुद्रस्य च भामिनि

1 [व] युधिष्ठिर तव परज्ञा न सम्यग इति मे मतिः
न हि कश चित सवयं मर्त्यः सववशः कुरुते करियाः

1 [पितरह] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
शरुत्वा च तत तथा कार्यं भवता दविजसत्तम

1 [बर] तरयॊ वै रिपवॊ लॊके नव वै गुणतः समृताः
हर्षः सतम्भॊ ऽभिमानश च तरयस ते सात्त्विका गुणाः

1 [बर] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
बराह्मणस्य च संवादं जनकस्य च भामिनि

1 [बर] नाहं तथा भीरु चरामि लॊके; तथा तवं मां तर्कयसे सवबुद्ध्या
विप्रॊ ऽसमि मुक्तॊ ऽसमि वनेचरॊ ऽसमि; गृहस्थ धर्मा बरह्म चारी तथास्मि

1 [बर] नेदम अल्पात्मना शक्यं वेदितुं नाकृतात्मना
बहु चाल्पं च संक्षिप्तं विप्लुतं च मतं मम

1 [अर्जुन] बरह्म यत परमं वेद्यं तन मे वयाख्यातुम अर्हसि
भवतॊ हि परसादेन सूक्ष्मे मे रमते मतिः

1 [बर] तद अव्यक्तम अनुद्रिक्तं सर्वव्यापि धरुवं सथिरम
नवद्वारं पुरं विद्यात तरिगुणं पञ्च धातुकम

1 [बर] रजॊ ऽहं वः परवक्ष्यामि याथा तथ्येन सत्तमाः
निबॊधत महाभागा गुणवृत्तं च सर्वशः

1 [बर] अतः परं परवक्ष्यामि तृतीयं गुणम उत्तमम
सर्वभूतहितं लॊके सतां धर्मम अनिन्दितम

1 [बर] नैव शक्या गुणा वक्तुं पृथक्त्वेनेह सर्वशः
अविच्छिन्नानि दृश्यन्ते रजः सत्त्वं तमस तथा

1 [य] शुश्रूषे तस्य धर्मज्ञ राजर्षेः परिकीर्तनम
दवैपायन मरुत्तस्य कथां परब्रूहि मे ऽनघ

1 [बर] अव्यक्तात पूर्वम उत्पन्नॊ महान आत्मा महामतिः
आदिर गुणानां सर्वेषां परथमः सर्ग उच्यते

1 [बर] य उत्पन्नॊ महान पूर्वम अहंकारः स उच्यते
अहम इत्य एव संभूतॊ दवितीयः सर्ग उच्यते

1 [बर] अहंकारात परसूतानि महाभूतानि पञ्च वै
पृथिवी वायुर आकाशम आपॊ जयॊतिश च पञ्चमम

1 [बर] मनुष्याणां तु राजन्यः कषत्रियॊ मध्यमॊ गुणः
कुञ्जरॊ वाहनानां च सिंहश चारण्यवासिनाम

1 [बर] यद आदिमध्यपर्यन्तं गरहणॊपायम एव च
नाम लक्षणसंयुक्तं सर्वं वक्ष्यामि तत्त्वतः

1 [बर] बुद्धिसारं मन सतम्भम इन्द्रियग्रामबन्धनम
महाभूतार विष्कम्भं निमेष परिवेष्टनम

1 [बर] एवम एतेन मार्गेण पूर्वॊक्तेन यथाविधि
अधीतवान यथाशक्ति तथैव बरह्मचर्यवान

1 [बर] संन्यासं तप इत्य आहुर वृद्धा निश्चित दर्शिनः
बराह्मणा बरह्मयॊनिस्था जञानं बरह्म परं विदुः

1 [बर] के चिद बरह्ममयं वृक्षं के चिद बरह्ममयं महत
के चित पुरुषम अव्यक्तं के चित परम अनामयम
मन्यन्ते सर्वम अप्य एतद अव्यक्तप्रभवाव्ययम

1 [बर] हन्त वः संप्रवक्ष्यामि यन मां पृच्छथ सत्तमाः
समस्तम इह तच छरुत्वा सम्यग एवावधार्यताम

1 [य] कथंवीर्यः समभवत स राजा वदतां वरः
कथं च जातरूपेण समयुज्यत स दविज

1 [बर] भूतानाम अथ पञ्चानां यथैषाम ईश्वरं मनः
नियमे च विसर्गे च भूतात्मा मन एव च

1 [व] ततॊ ऽभयचॊदयत कृष्णॊ युज्यताम इति दारुकम
मुहूर्ताद इव चाचष्ट युक्तम इत्य एव दारुकः

1 [व] तथा परयान्तं वार्ष्णेयं दवारकां भरतर्षभाः
परिष्वज्य नयवर्तन्त सानुयात्राः परंतपाः

1 [उ] बरूहि केशव तत्त्वेन तवम अध्यात्मम अनिन्दितम
शरुत्वा शरेयॊ ऽधिधास्यामि शापं वा ते जनार्दन

1 [उ] अभिजानामि जगतः कर्तारं तवां जनार्दन
नूनं भवत्प्रसादॊ ऽयम इति मे नास्ति संशयः

1 [ज] उत्तङ्कः केन तपसा संयुक्तः सुमहातपाः
यः शापं दातुकामॊ ऽभूद विष्णवे परभविष्णवे

1 [व] स तं दृष्ट्वा तथा भूतं राजानं घॊरदर्शनम
दीर्घश्मश्रु धरं नॄणां शॊणितेन समुक्षितम

1 [व] स मित्रसहम आसाद्य तव अभिज्ञानम अयाचत
तस्मै ददाव अभिज्ञानं स चेक्ष्वाकुवरस तदा

1 [ज] उत्तङ्काय वरं दत्त्वा गॊविन्दॊ दविजसत्तम
अत ऊर्ध्वं महाबाहुः किं चकार महायशाः

1 [वा] शरुतवान अस्मि वार्ष्णेय संग्रामं परमाद्भुतम
नराणां वदतां पुत्र कथॊद्घातेषु नित्यशः

1 [व] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
बृहस्पतेश च संवादं मरुत्तस्य च भारत

1 [व] कथयन्न एव तु तदा वासुदेवः परतापवान
महाभारत युद्धं तत कथान्ते पितुर अग्रतः

1 [व] एतच छरुत्वा तु पुत्रस्य वचः शूरात्मजस तदा
विहाय शॊकं धर्मात्मा ददौ शराद्धम अनुत्तमम

1 [ज] शरुत्वैतद वचनं बरह्मन वयासेनॊक्तं महात्मना
अश्वमेधं परति तदा किं नृपः परचकार ह

1 [व] ततस ते परययुर हृष्टाः परहृष्टनरवाहनाः
रथघॊषेण महता पूरयन्तॊ वसुंधराम

1 [बराह्मणाह] करियताम उपहारॊ ऽदय तर्यम्बकस्य महात्मनः
कृत्वॊपहारं नृपते ततः सवार्थे यतामहे

1 [व] एतस्मिन्न एव काले तु वासुदेवॊ ऽपि वीर्यवान
उपायाद वृष्णिभिः सार्धं पुरं वारणसाह्वयम

1 [व] उत्थितायां पृथायां तु सुभद्रा भरातरं तदा
दृष्ट्वा चुक्रॊश दुःखार्ता वचनं चेदम अब्रवीत

1 [व] एवम उक्तस तु राजेन्द्र केशिहा दुःखमूर्छितः
तथेति वयाजहारॊच्चैर हलादयन्न इव तं जनम

1 [व] सैवं विपल्य करुणं सॊन्मादेव तपस्विनी
उत्तरा नयपतद भूमौ कृपणा पुत्रगृद्धिनी

1 [व] बरह्मास्त्रं तु यदा राजन कृष्णेन परतिसंहृतम
तदा तद वेश्म ते विप्रा तेजसाभिविदीपितम

1 [स] कथम अस्मि तवया जञातः केन वा कथितॊ ऽसमि ते
एतद आचक्ष्व मे तत्त्वम इच्छसे चेत परियं मम

1 [व] तान समीपगताञ शरुत्वा पाण्डवाञ शत्रुकर्शनः
वासुदेवः सहामात्यः परत्युद्यातॊ दिदृक्षया

1 [व] एवम उक्तस तु कृष्णेन धर्मपुत्रॊ युधिष्ठिरः
वयासम आमन्त्र्य मेधावी ततॊ वचनम अब्रवीत

1 [व] दीक्षा काले तु संप्राप्ते ततस ते सुमहर्त्विजः
विधिवद दीक्षयाम आसुर अश्वमेधाय पार्थिवम

1 [व] तरिगर्तैर अभवद युद्धं कृतवैरैः किरीटिनः
महारथसमाज्ञातैर हतानां पुत्र नप्तृभिः

1 [व] पराग्ज्यॊतिषम अथाभ्येत्य वयचरत सहयॊत्तमः
भगदत्तात्मजस तत्र निर्ययौ रणकर्कशः

1 [व] एवं तरिरात्रम अभवत तद युद्धं भरतर्षभ
अर्जुनस्य नरेन्द्रेण वृत्रेणेव शतक्रतॊः

1 [व] सैन्धवैर अभवद युद्धं ततस तस्य किरीटिनः
हतशेषैर महाराज हतानां च सुतैर अपि

1 [व] ततॊ गाण्डीवभृच छूरॊ युद्धाय समवस्थितः
विबभौ युधि दुर्धर्षॊ हिमवान अचलॊ यथा

1 [व] शरुत्वा तु नृपतिर वीरं पितरं बभ्रु वाहनः
निर्ययौ विनयेनार्यॊ बराह्मणार्घ्य पुरःसरः

1 [व] ततॊ बबु विधं भीरुर विलप्य कमलेक्षणा
मुमॊह दुःखाद दुर्धर्षा निपपात च भूतले

1 [स] गिरेर हिमवतः पृष्ठे पुञ्जवान नाम पर्वतः
तप्यते यत्र भगवांस तपॊनित्यम उमापतिः

1 [व] तथा विलप्यॊपरता भर्तुः पादौ परगृह्य सा
उपविष्टाभवद देवी सॊच्छ्वासं पुत्रम ईक्षती

1 [व] परायॊपविष्टे नृपतौ मणिपूरेश्वरे तदा
पितृशॊकसमाविष्टे सह मात्रा परंतप

1 [अर्जुन] किम आगमनकृत्यं ते कौरव्य कुलनन्दिनि
मणिपूर पतेर मातुस तथैव च रणाजिरे

1 [व] स तु वाजी समुद्रान्तां पर्येत्य पृथिवीम इमाम
निवृत्तॊ ऽभिमुखॊ राजन्येन नागाह्वयं पुरम

1 [व] मागधेनार्चितॊ राजन पाण्डवः शवेतवाहनः
दक्षिणां दिशम आस्थाय चारयाम आस तं हयम

1 [व] शकुनेस तु सुतॊ वीरॊ गान्धाराणां महारथः
परयुद्ययौ गुडाकेशं सैन्येन महता वृतः
हस्त्यश्वरथपूर्णेन पताकाध्वजमालिना

1 [व] इत्य उक्त्वानुययौ पार्थॊ हयं तं कामचारिणम
नयवर्तत ततॊ वाजी येन नागाह्वयं पुरम

1 [व] तस्मिन यज्ञे परवृत्ते तु वाग्मिनॊ हेतुवादिनः
हेतुवादान बहून पराहुः परस्परजिगीषवः

1 [व] समागतान वेद विदॊ राज्ञश च पृथिवीश्वरान
दृष्ट्वा युधिष्ठिरॊ राजा भीमसेनम अथाब्रवीत

1 [य] शरुतं परियम इदं कृष्ण यत तवम अर्हसि भाषितुम
तन मे ऽमृतरसप्रख्यं मनॊह्लादयते विभॊ

1 [इन्द्र] कच चित सुखं सवपिषि तवं बृहस्पते; कच चिन मनॊज्ञाः परिचारकास ते
कच चिद देवानां सुखकामॊ ऽसि विप्र; कच चिद देवास तवां परिपालयन्ति

1 [व] स परविश्य यथान्यायं पाण्डवानां निवेशनम
पितामहीम अभ्यवदत साम्ना परमवल्गुना

1 [व] शमयित्वा पशून अन्यान विधिवद दविजसत्तमाः
तुरगं तं यथाशास्त्रम आलभन्त दविजातयः

1 [ज] पितामहस्य मे यज्ञे धर्मपुत्रस्य धीमतः
यद आश्चर्यम अभूत किं चित तद भवान वक्तुम अर्हति

1 [नकुल] हन्त वॊ वर्तयिष्यामि दानस्य परमं फलम
नयायलब्धस्य सूक्ष्मस्य विप्रदत्तस्य यद दविजाः

1 [ज] यज्ञे सक्ता नृपतयस तपः सक्ता महर्षयः
शान्ति वयवसिता विप्राः शमॊ दम इति परभॊ

1 [ज] धर्मागतेन तयागेन भगवन सर्वम अस्ति चेत
एतन मे सर्वम आचक्ष्व कुशलॊ हय असि भाषितुम

1 [ज] कॊ ऽसौ नकुल रूपेण शिरसा काञ्चनेन वै
पराह मानुषवद वाचम एतत पृष्टॊ वदस्व मे