Home15. आश्रमवासिकपर्व

15. आश्रमवासिकपर्व ()

1 [ज] पराप्य राज्यं महाभागाः पाण्डवा मे पितामहाः
कथम आसन महाराजे धृतराष्ट्रे महात्मनि

1 [धृ] वयवहाराश च ते तात नित्यम आप्तैर अधिष्ठिताः
यॊज्यास तुष्टैर हितै राजन नित्यं चारैर अनुष्ठिताः

1 [धृ] मण्डलानि च बुध्येथाः परेषाम आत्मनस तथा
उदासीनगुणानां च मध्यमानां तथैव च

1 [धृ] संधिविग्रहम अप्य अत्र पश्येथा राजसत्तम
दवियॊनिं तरिविधॊपायं बहु कल्पं युधिष्ठिर

1 [य] एवम एतत करिष्यामि यथात्थ पृथिवीपते
भूयश चैवानुशास्यॊ ऽहं भवता पार्थिवर्षभ

1 [धृ] शंतनुः पालयाम आस यथावत पृथिवीम इमाम
तथा विचित्रवीर्यश च भीष्मेण परिपालितः
पालयाम आस वस तातॊ विदितं वॊ नसंशयः

1 [वै] एवम उक्तास तु ते तेन पौरजानपदा जनाः
वृद्धेन राज्ञा कौरव्य नष्टसंज्ञा इवाभवन

1 [बराह्मण] न तद दुर्यॊधनकृतं न च तद भवता कृतम
न कर्ण सौबलाभ्यां च कुरवॊ यत कषयं गताः

1 [वै] वयुषितायां रजन्यां तु धृतराष्ट्रॊ ऽमबिका सुतः
विदुरं परेषयाम आस युधिष्ठिर निवेशनम

1 [अर्ज] भीम जयेष्ठॊ गुरुर मे तवं नातॊ ऽनयद वक्तुम उत्सहे
धृतराष्ट्रॊ हि राजर्षिः सर्वथा मानम अर्हति

1 [वै] एवम उक्तस तु राज्ञा स विदुरॊ बुद्धिसत्तमः
धृतराष्ट्रम उपेत्येदं वाक्यम आह महार्थवत

1 [वै] एवं संपूजितॊ राजा पाण्डवैर अम्बिका सुतः
विजहार यथापूर्वम ऋषिभिः पर्युपासितः

1 [वै] विदुरेणैवम उक्तस तु धृतराष्ट्रॊ जनाधिपः
परीतिमान अभवद राजा राज्ञॊ जिष्णॊश च कर्मणा

1 [वै] ततः परभाते राजा स धृतराष्ट्रॊ ऽमबिका सुतः
आहूय पाण्डवान वीरान वनवास कृतक्षणः

1 [वै] ततः परासादहर्म्येषु वसुधायां च पार्थिव
सत्रीणां च पुरुषाणां च सुमहान निःस्वनॊ ऽभवत

1 [कुन्ती] एवम एतन महाबाहॊ यथा वदसि पाण्डव
कृतम उद्धर्षणं पूर्वं मया वः सीदतां नृप

1 [वै] कुन्त्यास तु वचनं शरुत्वा पण्डवा राजसत्त्नम
वरीडिताः संन्यवर्तन्त पाञ्चाल्या साहितानघाः

1 [वै] ततॊ भागी रथी तीरे मेध्ये पुण्यजनॊचिते
निवासम अकरॊद राजा विदुरस्या मते सथिताः

1 [वै] ततस तस्मिन मुनिश्रेष्ठा राजानं दरष्टुम अभ्ययुः
नारदः पर्वतश चैव देवलश च महातपाः

1 [वै] नारदस्य तु तद वाक्यं परशशंसुर दविजॊत्तमाः
शतयूपस तु राजर्षिर नारदं वाक्यम अब्रवीत

1 [वै] वनं गते कौरवेन्द्रे दुःखशॊकसमाहताः
बभूवुः पाण्डवा राजन मातृशॊकेन चार्दिताः

1 [वै] एवं ते पुरुषव्याघ्राः पाण्डवा मातृनन्दनाः
समरन्तॊ मातरं वीरा बभूवुर भृशदुःखिताः

1 [वै] स राजा सुमहातेजा वृद्धः कुरुकुलॊद्वहः
नापश्यत तदा किं चिद अप्रियं पाण्डुनन्दने

1 [वै] आज्ञापयाम आस ततः सेनां भरतसत्तमः
अर्जुन परमुखैर गुप्तां लॊकपालॊपमैर नरैः

1 [वै] ततस ते पाण्डवा दूराद अवतीर्य पदातयः
अभिजग्मुर नरपतेर आश्रमं विनयानताः

1 [वै] स तैः सह नरव्याघ्रैर भरातृभिर भरतर्षभ
राजा रुचिरपद्माक्षैर आसां चक्रे तदाश्रमे

1 [धृ] युधिष्ठिर महाबाहॊ कच चित तात कुशल्य असि
सहितॊ भरातृभिः सर्वैः पौरजानपदैस तथा

1 [वै] एवं सा रजनी तेषाम आश्रमे पुण्यकर्मणाम
शिवा नक्षत्रसंपन्ना सा वयतीयाय भारत

1 [वै] तथा समुपविष्टेषु पाण्डवेषु महात्मसु
वयासः सत्यवती पुत्रः परॊवाचामन्त्र्य पार्थिवम

1 [ज] वनवासं गते विप्र धृतराष्ट्रे महीपतौ
सभार्ये नृपशार्दूल वध्वा कुन्त्या समन्विते

1 [वै] तच छरुत्वा विविधं तस्य राजर्षेः परिदेवितम
पुनर नवीकृतः शॊकॊ गान्धार्या जनमेजय

1 [कुन्ती] भगवञ शवशुरॊ मे ऽसि दैवतस्यापि दैवतम
सा मे देवातिदेवस तवां शृणु सत्यां गिरं मम

1 [वयास] भद्रे दरक्ष्यसि गान्धारि पुत्रान भरातॄन सखींस तथा
वधूश च पतिभिः सार्धं निशि सुप्तॊत्थिता इव

1 [वै] युधिष्ठिरस्य नृपतेर दुर्यॊधन पितुस तथा
नान्तरं ददृशू राजन पुरुषाः परणयं परति

1 [वै] ततॊ निशायां पराप्तायां कृतसायाह्निक करियाः
वयासम अभ्यगमन सर्वे ये तत्रासन समागताः

1 [वै] ततस ते भरतश्रेष्ठाः समाजग्मुः परस्परम
विगतक्रॊधमात्सर्याः सर्वे विगतकल्मषाः

1 [सूत] एतच छरुत्व नृपॊ विद्वान हृष्टॊ ऽभूज जनमेजयः
पितामहानां सर्वेषां गमनागमनं तदा

1 [वै] अदृष्ट्वा तु नृपः पुत्रान दर्शनं परतिलब्धवान
ऋषिप्रसादात पुत्राणां सवरूपाणां कुरूद्वह

1 [ज] दृष्ट्वा पुत्रांस तथा पौत्रान सानुबन्धाञ जनाधिपः
धृतराष्ट्रः किम अकरॊद राजा चैव युधिष्ठिरः

1 [वै] दविवर्षॊपनिवृत्तेषु पाण्डवेषु यदृच्छया
देवर्षिर नारदॊ राजन्न आजगाम युधिष्ठिरम

1 [य] तथा महात्मनस तस्य तपस्य उग्रे च वर्ततः
अनाथस्येव निधनं तिष्ठत्स्व अस्मासु बन्धुषु

1 [नारद] नासौ वृथाग्निना दग्धॊ यथा तत्र शरुतं मया
वैचित्रवीर्यॊ नृपतिस तत ते वक्ष्यामि भारत

1 [धृ] विदितं भवताम एतद यथावृत्तः कुरु कषयः
ममापराधात तत सर्वम इति जञेयं तु कौरवाः

1 [य] न मां परीणयते राज्यं तवय्य एवं दुःखिते नृप
धिन माम अस्तु सुदुर्बुद्धिं राज्यसक्तं परमादिनम

1 [धृ] सपृश मां पाणिना भूयः परिष्वज च पाण्डव
जीवामीव हि संस्पर्शात तव राजीवलॊचन

1 [वयास] युधिष्ठिर महाबाहॊ यद आह कुरुनन्दनः
धृतराष्ट्रॊ महात्मा तवां तत कुरुष्वाव्विचारयन

1 [वै] ततॊ राज्ञाभ्यनुज्ञातॊ धृतराष्ट्रः परतापवान
ययौ सवभवनं राजा गान्धार्यानुगतस तदा