Home03. आरण्यकपर्व

03. आरण्यकपर्व (298)

1 [ज] एवं दयूतजिताः पार्थाः कॊपिताश च दुरात्मभिः
धार्तराष्ट्रैः सहामात्यैर निकृत्या दविजसत्तम

1 [धृ] भगवन नाहम अप्य एतद रॊचये दयूतसंस्तवम
मन्ये तद विधिनाक्रम्य कारितॊ ऽसमीति वै मुने

1 [लॊमषा] समुद्रं ते समाश्रित्य वारुणं निधिम अम्भसाम
कालेयाः संप्रवर्तन्त तरैलॊक्यस्य विनाशने

1 [देवा] इतः परदानाद वर्तन्ते परजाः सर्वाश चतुर्विधाः
ता भाविता भावयन्ति हव्यकव्यैर दिवौकसः

1 [य] किमर्थं सहसा विन्ध्यः परवृद्धः करॊधमूर्छितः
एतद इच्छाम्य अहं शरॊतुं विस्तरेण महामुने

1 [लॊमष] समुद्रं स समासाद्य वारुणिर भगवान ऋषिः
उवाच सहितान देवान ऋषींश चैव समागतान

1 [लॊमष] तान उवाच समेतांस तु बरह्मा लॊकपितामहः
गच्छध्वं विबुधाः सर्वे यथाकामं यथेप्सितम

1 [लॊमष] एतच छरुत्वान्तरिक्षाच च स राजा राजसत्तम
यथॊक्तं तच चकाराथ शरद्दधद भरतर्षभ

1 [लॊमष] ते तं दृष्ट्वा हयं राजन संप्रहृष्टतनू रुहाः
अनादृत्य महात्मानं कपिलं कालचॊदिताः
संक्रुद्धाः समधावन्त अश्वग्रहण काङ्क्षिणः

1 [लॊमष] स तु राजा महेष्वासश चक्रवर्ती महारथः
बभूव सर्वलॊकस्य मनॊ नयननन्दनः

1 [लॊमष] भगीरथवचः शरुत्वा परियार्थं च दिवौकसाम
एवम अस्त्व इति राजानं भगवान परत्यभाषत

1 [व] ततः परयातः कौन्तेयः करमेण भरतर्षभ
नन्दाम अपरनन्दां च नद्यौ पापभयापहे

1 [धृ] एवम एतन महाप्राज्ञ यथा वदसि नॊ मुने
अहं चैव विजानामि सर्वे चेमे नराधिपाः

1 [लॊमष] एषा देव नदी पुण्या कौशिकी भरतर्षभ
विश्वा मित्राश्रमॊ रम्यॊ एष चात्र परकाशते

1 [लॊमष] सा तु नाव्याश्रमं चक्रे राजकार्यार्थ सिद्धये
संदेशाच चैव नृपतेः सवबुद्ध्या चैव भारत

1 [र] इहागतॊ जटिलॊ बरह्म चारी; न वै हरस्वॊ नातिदीर्घॊ मनॊ वी
सुवर्णवर्णः कमलायताक्षः; सुतः सुराणाम इव शॊभमानः

1 [विभान्द] रक्षांसि चैतानि चरन्ति पुत्र; रूपेण तेनाद्भुत दर्शनेन
अतुल्यरूपाण्य अति घॊरवन्ति; विघ्नं सदा तपसश चिन्तयन्ति

1 [वै] ततः परयातः कौशिक्याः पाण्डवॊ जनमेजय
आनुपूर्व्येण सर्वाणि जगामायतनान्य उत

1 [व] स तत्र ताम उषित्वैकां रजनीं पृथिवीपतिः
तापसानां परं चक्रे सत्कारं भरातृभिः सह

1 [अक] स वेदाध्ययने युक्तॊ जमदग्निर महातपः
तपस तेपे ततॊ देवान नियमाद वशम आनयत

1 [र] ममापराधात तैः कषुद्रैर हतस तवं तात बालिशैः
कार्तवीर्यस्य दाया दैर वने मृग इवेषुभिः

1 [व] गच्छन स तीर्थानि महानुभावः; पुण्यानि रम्याणि ददर्श राजा
सर्वाणि विप्रैर उपशॊभितानि; कव चित कव चिद भारत सागरस्य

1 [ज] परभास तीर्थं संप्राप्य वृष्णयः पाण्डवास तथा
किम अकुर्वन कथाश चैषां कास तत्रासंस तपॊधन

1 [धृ] किर्मीरस्य वधं कषत्तः शरॊतुम इच्छामि कथ्यताम
रक्षसा भीमसेनस्य कथम आसीत समागमः

1 [सात्यकि] न राम कालः परिदेवनाय; यद उत्तरं तत्र तद एव सर्वे
समाचरामॊ हय अनतीत कालं; युधिष्ठिरॊ यद्य अपि नाह किं चित

1 [ल] नृगेण यजमानेन सॊमेनेह पुरंदरः
तर्पितः शरूयते राजन स तृप्तॊ मदम अभ्यगात

1 [ल] भृगॊर महर्षेः पुत्रॊ ऽभूच चयवनॊ नाम भार्गवः
समीपे सरसः सॊ ऽसय तपस तेपे महाद्युतिः

1 [ल] कस्य चित तव अथ कालस्य सुराणाम अश्विनौ नृप
कृताभिषेकां विवृतां सुकन्यां ताम अपश्यताम

1 [ल] ततः शरुत्वा तु शर्यातिर वयः सथं चयवनं कृतम
संहृष्टः सेनया सार्धम उपायाद भार्गवाश्रमम

1 [ल] तं दृष्ट्वा घॊरवदनं मदं देवः शतक्रतुः
आयान्तं भक्षयिष्यन्तं वयात्ताननम इवान्तकम

1 [य] मान्धाता राजशार्दूलस तरिषु लॊकेषु विश्रुतः
कथं जातॊ महाब्रह्मन यौवनाश्वॊ नृपॊत्तमः
कथं चैतां परां काष्ठां पराप्तवान अमितद्युतिः

1 [य] कथंवीर्यः स राजाभूत सॊमकॊ वदतां वर
कर्माण्य अस्य परभावं च शरॊतुम इच्छामि तत्त्वतः

1 [स] बरह्मन यद यद यथा कार्यं तत तत कुरु तथा तथा
पुत्र कामतया सर्वं करिष्यामि वचस तव

1 [ल] अस्मिन किल सवयं राजन्न इष्टवान वै परजापतिः
सत्रम इष्टी कृतं नाम पुरा वर्षसहस्रिकम

1 [वै] भॊजाः परव्रजिताञ शरुत्वा वृष्णयश चान्धकैः सह
पाण्डवान दुःखसंतप्तान समाजग्मुर महावने

1 [ल] इह मर्त्यास तपस तप्त्वा सवर्गं गच्छन्ति भारत
मर्तुकामा नरा राजन्न इहायान्ति सहस्रशः

1 [षयेन] धर्मात्मानं तव आहुर एकं सर्वे राजन महीक्षितः
स वै धर्मविरुद्धं तवं कस्मात कर्म चिकीर्षसि

1 [ल] यः कथ्यते मन्त्रविद अग्र्यबुद्धिर; औद्दालकिः शवेतकेतुः पृथिव्याम
तस्याश्रमं पश्य नरेन्द्र पुण्यं; सदा फलैर उपपन्नं मही जैः

1 [अस्ट] अन्धस्य पन्था बधिरस्य पन्थाः; सत्रियः पन्था वैवधिकस्य पन्थाः
राज्ञः पन्था बराह्मणेनासमेत्य समेत्य; तु बराह्मणस्यैव पन्थाः

1 [अस्त] अत्रॊग्रसेनसमितेषु राजन; समागतेष्व अप्रतिमेषु राजसु
न वै विवित्सान्तरम अस्ति वादिनां; महाजले हंसनिनादिनाम इव

1 [लॊम] एषा मधुविला राजन समङ्गा संप्रकाशते
एतत कर्दमिलं नाम भरतस्याभिसेचनम

1 [यव] परतिभास्यन्ति वै वेदा मम तातस्य चॊभयॊः
अति चान्यान भविष्यावॊ वरा लब्धास तथा मया

1 [ल] चङ्क्रम्यमाणः स तदा यवक्रीर अकुतॊभयः
जगाम माधवे मासि रैभ्याश्रमपदं परति

1 [ल] भरद्वाजस तु कौन्तेय कृत्वा सवाध्यायम आह्निकम
समित कलापम आदाय परविवेश सवम आश्रमम

1 [ल] एतस्मिन्न एव काले तु बृहद्द्युम्नॊ महीपतिः
सत्रम आस्ते महाभागॊ रैभ्य याज्यः परतापवान

1 [वा] नेदं कृच्छ्रम अनुप्राप्तॊ भवान सयाद वसुधाधिप
यद्य अहं दवारकायां सयां राजन संनिहितः पुरा

1 [ल] उशीरबीजं मैनाकं गिरिं शवेतं च भारत
समतीतॊ ऽसि कौन्तेय कालशैलं च पार्थिव

1 [य] अन्तर्हितानि भूतानि रक्षांसि बलवन्ति च
अग्निना तपसा चैव शक्यं गन्तुं वृकॊदर

1 [यु] भीमसेन यमौ चॊभौ पाञ्चालि च निबॊधत
नास्ति भूतस्य नाशॊ वै पश्यतास्मान वनेचरान

1 [वै] ते शूरास तत धन्वानस तूनवन्तः समार्गणाः
बद्धगॊधाङ्गुलि तराणाः खद्गवन्तॊ ऽमितौजसः

1 [वै] ततः परयातमात्रेषु पाण्डवेषु महात्मसु
पद्भ्याम अनुचिता गन्तुं दरौपदी समुपाविशत

1 [य] धर्मज्ञॊ बलवाञ शूरः सद्यॊ राक्षसपुंगवः
भक्तॊ ऽसमान औरसः पुत्रॊ भीम गृह्णातु मातरम

1 [वै] तत्र ते पुरुषव्याघ्राः परमं शौचम आस्थिताः
सॊ रात्रम अवसन वीरा धनंजय दिदृक्षया
तस्मिन विहरमाणाश च रममाणाश च पाण्डवाः

1 [वै] एतच छरुत्वा वचस तस्य वानरेन्द्रस्य धीमतः
भीमसेनस तदा वीरः परॊवाचामित्रकर्शनः

1 [वै] एवम उक्तॊ महाबाहुर भीमसेनः परतापवान
परनिपत्य ततः परीत्या भरातरं हृष्टमानसः
उवाच शलक्ष्णया वाचा हनूमन्तं कपीश्वरम

1 [वै] एवम उक्तस तु भीमेन समितं कृत्वा पलवंगमः
यदि ते ऽहम अनुग्राह्यॊ दर्शयात्मानम आत्मना

1 [य] असांनिध्यं कथं कृष्ण तवासीद वृष्णिनन्दन
कव चासीद विप्रवासस ते किं वाकार्षीः परवासकः

1 [वै] ततः संकृत्य विपुलं तद वपुः कामवर्धितम
भीमसेनं पुनर दॊर्भ्यां पर्यष्वजत वानरः

1 [वै] स गत्वा नलिनीं रम्यां राक्षसैर अभिरक्षिताम
कैलासशिखरे रम्ये ददर्श शुभकानने

1 [भीम] पाण्डवॊ भीमसेनॊ ऽहं धर्मपुत्राद अनन्तरः
विशालां बदरीं पराप्तॊ भरातृभिः सह राक्षसाः

1 [वै] ततस तानि महार्हाणि दिव्यानि भरतर्षभः
बहूनि बहुरूपाणि विरजांसि समाददे

1 [वै] ततस तान परिविश्वस्तान वसतस तत्र पाण्डवान
गतेषु तेषु रक्षः सुभीमसेनात्मजे ऽपि च

1 [वै] निहते राक्षसे तस्मिन पुनर नारायणाश्रमम
अभ्येत्य राजा कौन्तेयॊ निवासम अकरॊत परभुः

1 [वै] युधिष्ठिरस तम आसाद्य तपसा दग्धकिल्बिषम
अभ्यवादयत परीतः शिरसा नाम कीर्तयन

1 [जनम] पाण्डॊः पुत्रा महात्मानः सर्वे दिव्यपराक्रमाः
कियन्तं कालम अवसन पर्वते गन्धमादने

1 [वै] शरुत्वा बहुविधैः शब्दैर नाद्यमाना गिरे गुहाः
अजातशत्रुः कौन्तेयॊ माद्रीपुत्राव उभाव अपि

1 [वैष्र] युधिष्ठिर धृतिर दाक्ष्यं देशकालौ पराक्रमः
लॊकतन्त्रविधानानाम एष पञ्चविधॊ विधिः

1 [य] वासुदेव महाबाहॊ विस्तरेण महामते
सौभस्य वधम आचक्ष्व न हि तृप्यामि कथ्यतः

1 [वै] ततः सूर्यॊदये धौम्यः कृत्वाह्निकम अरिंदम
आर्ष्टिषेणेन सहितः पाण्डवान अभ्यवर्तत

1 [वै] तस्मिन नगेन्द्रे वसतां तु तेषां; महात्मनां सद वरतम आस्थितानाम
रतिः परमॊदश च बभूव तेषाम; आकाङ्क्षतां दर्शनम अर्जुनस्य

1 [वै] एतस्मिन्न एव काले तु सर्ववादित्र निस्वनः
बभूव तुमुलः शब्दस तव अन्तरिक्षे दिवौकसाम

1 [वै] यथागतं गते शक्रे भरातृभिः सह संगतः
कृष्णया चैव बीभत्सुर धर्मपुत्रम अपूजयत

1 [अर्ज] ततस ताम अवसं परीतॊ रजनीं तत्र भारत
परसादाद देवदेवस्य तर्यम्बकस्य महात्मनः

1 [अर्ज] कृतास्त्रम अभिविश्वस्तम अथ मां हरिवाहनः
संस्पृश्य मूर्ध्नि पाणिभ्याम इदं वचनम अब्रवीत

1 [अर्ज] ततॊ ऽहं सतूयमानस तु तत्र तत्र महर्षिभिः
अपश्यम उदधिं भीमम अपां पतिम अथाव्ययम

1 [अर्ज] ततॊ निवातकवचाः सर्वे वेगेन भारत
अभ्यद्रवन मां सहिताः परगृहीतायुधा रणे

1 [अर्ज] ततॊ ऽशमवर्षं सुमहत परादुरासीत समन्ततः
नगमात्रैर महाघॊरैस तन मां दृढम अपीडयत

1 [अर्ज] अदृश्यमानास ते दैत्या यॊधयन्ति सम मायया
अदृश्यान अस्त्रवीर्येण तान अप्य अहम अयॊधयम

1 [वा] तां तूपयात्वा राजेन्द्र शाल्वः सौभपतिस तदा
परभूतनरनागेन बलेनॊपविवेश ह

1 [अर्ज] निवर्तमानेन मया महद दृष्टं ततॊ ऽपरम
पुरं कामचरं दिव्यं पावकार्क समप्रभम

1 [अर्ज] ततॊ माम अभिविश्वस्तं संरूढशरविक्षतम
देवराजॊ ऽनुगृह्येदं काले वचनम अब्रवीत

1 [वै] तस्यां रजन्यां वयुष्टायां धर्मराजॊ युधिष्ठिरः
उत्थायावश्य कार्याणि कृतवान भरतृभिः सह

1 [जनम] तस्मिन कृतास्त्रे रथिनां परधाने; परत्यागते भवनाद वृत्र हन्तुः
अतः परं किम अकुर्वन्त पार्थाः; समेत्य शूरेण धनंजयेन

1 [वै] नगॊत्तमं परस्रवणैर उपेतं; दिशां गजैः किंनरपक्षिभिश च
सुखं निवासं जहतां हि तेषां; न परीतिर आसीद भरतर्षभाणाम

1 [जनम] कथं नागायुतप्राणॊ भीमसेनॊ महाबलः
भयम आहारयत तीव्रं तस्माद अजगरान मुने

1 [वै] स भीमसेनस तेजस्वी तथा सर्पवशं गतः
चिन्तयाम आस सर्पस्य वीर्यम अत्यद्भुतं महत

1 [वै] युधिष्ठिरस तम आसाद्य सर्पभॊगाभिवेष्टितम
दयितं भरतरं वीरम इदं वचनम अब्रवीत

1 [य] भवान एतादृशॊ लॊके वेदवेदाङ्गपारगः
बरूहि किं कुर्वतः कर्म भवेद गतिर अनुत्तमा

1 [वै] निदाघान्तकरः कालः सर्वभूतसुखावहः
तत्रैव वसतां तेषां परावृट समभिपद्यत

1 [वा] एवम उक्त्वा रौक्मिणेयॊ यादवान भरतर्षभ
दंशितैर हरिभिर युक्तं रथम आस्थाय काञ्चनम

1 [वै] काम्यकं पराप्य कौन्तेया युधिष्ठिरपुरॊगमाः
कृतातिथ्या मुनिगणैर निषेदुः सह कृष्णया

1 [वै] तं विवक्षन्तम आलक्ष्य कुरुराजॊ महामुनिम
कथा संजननार्थाय चॊदयाम आस पाण्डवः

1 [वै] मार्कण्डेयं महात्मानम ऊचुः पाण्डुसुतास तदा
माहात्म्यं दविजमुख्यानां शरॊतुम इच्छाम कथ्यताम

1 [मार्क] भूय एव तु माहात्म्यं बराह्मणानां निबॊध मे
वैन्यॊ नामेह राजर्षिर अश्वमेधाय दीक्षितः
तम अत्रिर गन्तुम आरेभे वित्तार्थम इति नः शरुतम

1 [मार्क] अत्रैव च सरस्वत्या गीतं परपुरंजय
पृष्टया मुनिना वीर शृणु तर्क्षेण धीमता

1 [वै] ततः स पाण्डवॊ भूयॊ मार्कण्डेयम उवाच ह
कथयस्वेह चरितं मनॊर वैवस्वतस्य मे

1 [वै] ततः स पुनर एवाथ मार्कण्डेयं यशस्विनम
पप्रच्छ विनयॊपेतॊ धर्मराजॊ युधिष्ठिरः

1 [देव] कामं देवापि मां विप्र न विजानन्ति तत्त्वतः
तवत परीत्या तु परवक्ष्यामि यथेदं विसृजाम्य अहम

1 [वै] एवम उक्तास तु ते पार्था यमौ च पुरुषर्षभौ
दरौपद्या कृष्णया सार्धं नमश चक्रुर जनार्दनम

1 [मार्क] ततश चॊरक्षयं कृत्वा दविजेभ्यः पृथिवीम इमाम
वाजिमेधे महायज्ञे विधिवत कल्पयिष्यति