Home13. अनुशासनपर्व

13. अनुशासनपर्व ()

1 [य] शमॊ बहुविधाकारः सूक्ष्म उक्तः पितामह
न च मे हृदये शान्तिर अस्ति कृत्वेदम ईदृशम

1 [य] मित्र सौदृद भावेन उपदेशं करॊति यः
जात्यावरस्य राजर्षे दॊषस तस्य भवेन न वा

1 [य] गार्हस्थ्यं धर्मम अखिलं परब्रूहि भरतर्षभ
ऋद्धिम आप्नॊति किं कृत्वा मनुष्य इह पार्थिव

1 [य] आलॊक दानं नामैतत कीदृशं भरतर्षभ
कथम एतत समुत्पन्नं फलं चात्र बरवीहि मे

1 [य] शरुतं मे भरतश्रेष्ठ पुष्पधूप परदायिनाम
फलं बलिविधाने च तद भूयॊ वक्तुम अर्हसि

1 [य] कथं स वै विपन्नश च कथं वै पातितॊ भुवि
कथं चानिन्द्रतां पराप्तस तद भवान वक्तुम अर्हति

1 [य] बराह्मण सवानि ये मन्दा हरन्ति भरतर्षभ
नृशंसकारिणॊ मूढाः कव ते गच्छन्ति मानवाः

1 [य] एकॊ लॊकः सुकृतिनां सर्वे तव आहॊ पितामह
उत तत्रापि नानात्वं तन मे बरूहि पितामह

1 [य] दानं बहुविधाकारं शान्तिः सत्यम अहिंसता
सवदारतुष्टिश चॊक्ता ते फलं दानस्य चैव यत

1 [य] शतायुर उक्तः पुरुषः शतवीर्यश च वैदिके
कस्मान मरियन्ते पुरुषा बाला अपि पितामह

1 [य] यथा जयेष्ठः कनिष्ठेषु वर्तते भरतर्षभ
कनिष्ठाश च यथा जयेष्ठे वर्तेरंस तद बरवीहि मे

1 [य] सर्वेषाम एव वर्णानां मलेच्छानां च पितामह
उपवासे मतिर इयं कारणं च न विद्महे

1 [य] कीदृशे पुरुषे तात सत्रीषु वा भरतर्षभ
शरीः पद्मा वसते नित्यं तन मे बरूहि पितामह

1 [य] पितामहेन विधिवद यज्ञा परॊक्ता महात्मना
गुणाश चैषां यथातत्त्वं परेत्य चेह च सर्वशः

1 [य] यद वरं सर्वतीर्थानां तद बरवीहि पितामह
यत्र वै परमं शौचं तन मे वयाख्यातुम अर्हसि

1 [य] पितामह महाबाहॊ सर्वशास्त्रविशारद
शरॊतुम इच्छामि मर्त्यानां संसारविधुम उत्तमम

1 [य] अधर्मस्य गतिर बरह्मन कथिता मे तवयानघ
धर्मस्य तु गतिं शरॊतुम इच्छामि वदतां वर
कृत्वा कर्माणि पापानि कथं यान्ति शुभां गतिम

1 [य] अहिंसा वैदिकं कर्म धयानम इन्द्रियसंयमः
तपॊ ऽथ गुरुशुश्रूषा किं शरेयः पुरषं परति

1 [व] ततॊ युधिष्ठिरॊ राजा शरतल्पे पितामहम
पुनर एव महातेजाः पप्रच्छ वदतां वरम

1 [य] अहिंसा परमॊ धर्म इत्य उक्तं बहुशस तवया
शराद्धेषु च भवान आह पितॄन आमिष काङ्क्षिणः

1 [य] इमे वै मानवा लॊके भृशं मांसस्य गृद्धिनः
विसृज्य भक्षान विविधान यथा रक्षॊगणास तथा

1 [य] अकामाश च स कामाश च हता ये ऽसमिन महाहवे
कां यॊनिं परतिपन्नास ते तन मे बरूहि पितामह

1 [व] शुभेन कर्मणा यद वै तिर्यग्यॊनौ न मुह्यसे
ममैव कीट तत कर्म येन तवं न परमुह्यसे

1 [य] सत्रीपुंसयॊः संप्रयॊगे सपर्शः कस्याधिकॊ भवेत
एतन मे संशयं राजन यथावद वक्तुम अर्हसि

1 [भ] कषत्रधर्मम अनुप्राप्तः समरन्न एव स वीर्यवान
तयक्त्वा च कीटतां राजंश चचार विपुलं तपः

1 [य] विद्या तपश च दानं च किम एतेषां विशिष्यते
पृच्छामि तवा सतां शरेष्ठ तन मे बरूहि पितामह

1 [भ] एवम उक्तः परत्युवाच मैत्रेयः कर्म पूजकः
अत्यन्तं शरीमति कुले जातः पराज्ञॊ बहुश्रुतः

1 [भ] एवम उक्तः स भगवान मैत्रेयं परत्यभाषत
दिष्ट्यैवं तवं विजानासि दिष्ट्या ते बुद्धिर ईदृशी
लॊकॊ हय अयं गुणान एव भूयिष्ठं सम परशंसति

1 [य] सत सत्रीणां समुदाचारं सव धर्मभृतां वर
शरॊतुम इच्छाम्य अहं तवत्तस तं मे बरूहि पितामह

1 [य] साम्ना वापि परदाने वा जयायः किं भवतॊ मतम
परब्रूहि भरतश्रेष्ठ यद अत्र वयतिरिच्यते

1 [य] पितामह महाप्राज्ञ सर्वशास्त्रविशारद
आगमैर बहुभिः सफीतॊ भवान नः परथितः कुले

1 [भ] ततॊ नारायण सुहृन नारदॊ भगवान ऋषिः
शंकरस्यॊमया सार्धं संवादं परत्यभाषत

1 [महेष्वर] तिलॊत्तमा नाम पुरा बरह्मणा यॊषिद उत्तमा
तिलं तिलं समुद्धृत्य रत्नानां निर्मिता शुभा

1 [उमा] उक्तास तवया पृथग धर्माश चातुर्वर्ण्यहिताः शुभाः
सर्वव्यापी तु यॊ धर्मॊ भगवंस तं बरवीहि मे

1 [य] किं कर्तव्यं मनुष्येण लॊकयात्रा हितार्थिना
कथं वै लॊकयात्रां तु किं शीलश च समाचरेत

1 [उमा] देशेषु रमणीयेषु गिरीणां निर्झरेषु च
सरवन्तीनां च कुञ्जेषु पर्वतॊपवनेषु च

1 [उ] भगवन भग नेत्रघ्न पूष्णॊ दशनपातन
दक्षक्रतुहर तर्यक्ष संशयॊ मे महान अयम

1 [उ] भगवन सर्वभूतेश सुरासुरनसं कृत
धर्माधर्मे नृणां देव बरूहि मे संशयं विभॊ

1 [उ] किं शीलाः किं समाचाराः पुरुषाः कैश च कर्मभिः
सवर्गं समभिपद्यन्ते संप्रदानेन केन वा

1 [म] परावरज्ञे धर्मज्ञे तपॊवननिवासिनि
साध्वि सुभ्रु सुकेशान्ते हिमवत्पर्वतात्मजे

1 [य] के पूज्याः के नमः कार्याः कथं वर्तेत केषु च
किमाचारः कीदृशेषु पितामह न रिष्यते

1 [य] कां तु बराह्मण पूजायां वयुष्टिं दृष्ट्वा जनाधिप
कं वा कर्मॊदयं मत्वा तान अर्चसि महामते

1 [वायु] शृणु मूढ गुणान कांश चिद बराह्मणानां महात्मनाम
ये तवया कीर्तिता राजंस तेभ्यॊ ऽथ बराह्मणॊ वरः

1 [वायु] इमां भूमिं बराह्मणेभ्यॊ दित्सुर वै दक्षिणां पुरा
अङ्गॊ नाम नृपॊ राजंस ततश चिन्तां मही ययौ

1 [य] पितामहेशाय विभॊ नामान्य आचक्ष्व शम्भवे
बभ्रवे विश्वमायाय महाभाग्यं च तत्त्वतः

1 [भ] इत्य उक्तः स तदा तूष्णीम अभूद वायुस ततॊ ऽबरवीत
शृणु राजन्न अगस्त्यस्य माहात्म्यं बराह्मणस्य ह

1 [भ] इत्य उक्तस तव अर्जुनस तूष्णीम अभूद वायुस तम अब्रवीत
शृणु मे हैहय शरेष्ठ कर्मात्रेः सुमहात्मनः

1 [भ] तूष्णीम आसीद अर्जुनस तु पवनस तव अब्रवीत पुनः
शृणु मे बराह्मणेष्व एव मुख्यं कर्म जनाधिप

1 [य] बराह्मणान अर्चसे राजन सततं संशितव्रतान
कं तु कर्मॊदयं दृष्ट्वा तान अर्चसि नराधिप

1 [य] बरूहि बराह्मण पूजायां वयुष्टिं तवं मधुसूदन
वेत्ता तवम अस्य चार्थस्य वेद तवां हि पितामहः

1 [य] दुर्वाससः परसादात ते यत तदा मधुसूदन
अवाप्तम इह विज्ञानं तन मे वयाख्यातुम अर्हसि

1 [वा] युधिष्ठिर महाबाहॊ महाभाग्यं महात्मनः
रुद्राय बहुरूपाय बहु नाम्ने निबॊध मे

1 [व] इत्य उक्तवति वाक्यं तु कृष्णे देवकिनन्दने
भीष्मं शांतनवं भूयः पर्यपृच्छद युधिष्ठिरः

1 [य] ये च धर्मम असूयन्ति ये चैनं पर्युपासते
बरवीतु भगवान एतत कव ते गच्छन्ति तादृशाः

1 [य] नाभाग धेयः पराप्नॊति धनं सुबलवान अपि
भागधेयान्वितस तव अर्थान कृशॊ बालश च विन्दति

1 [उप] एतान सहस्रशश चान्यान समनुध्यातवान हरः
कस्मात परसादं भगवान न कुर्यात तव माधव

1 कार्यते यच च करियते सच चासच च कृतं ततः
तत्राश्वसीत सत्कृत्वा असत्कृत्वा न विश्वसेत

1 [य] किं शरेयः पुरुषस्येह किं कुर्वन सुखम एधते
विपाप्मा च भवेत केन किं वा कल्मष नाशनम

1 [व] तूष्णींभूते तदा भीष्मे पटे चित्रम इवार्पितम
मुहूर्तम इव च धयात्वा वयासः सत्यवती सुतः
नृपं शयानं गाङ्गेयम इदम आह वचस तदा

1 [व] ततः कुन्तीसुतॊ राजा पौरजानपदं जनम
पूजयित्वा यथान्यायम अनुजज्ञे गृहान परति

1 [व] एवम उक्त्वा कुरून सर्वान भीष्मः शांतनवस तदा
तूष्णीं बभूव कौरव्यः स मुहूर्तम अरिंदम

1 [कृस्न] मूर्ध्ना निपत्यनियतस तेजः संनिचये ततः
परमं हर्षम आगम्य भगवन्तम अथाब्रुवम

1 [वासुदेव] ततः स परयतॊ भूत्वा मम तात युधिष्ठिर
पराञ्जलिः पराह विप्रर्षिर नाम संहारम आदितः

1 [व] महायॊगी ततः पराह कृष्णद्वैपायनॊ मुनिः
पठस्व पुत्र भद्रं ते परीयतां ते महेश्वरः

1 [य] यद इदं सहधर्मेति परॊच्यते भरतर्षभ
पाणिग्रहण काले तु सत्रीणाम एतत कथं समृतम

1 [य] पितामह महाप्राज्ञ सर्वशास्त्रविशारद
शरुतं मे महद आख्यानम इदं मतिमतां वर

1 तथास्तु साधयिष्यामि तत्र यास्याम्य असंशयम
यत्र तवं वदसे साधॊ भवान भवतु सत्यवाक

1 [भ] अथ सा सत्री तम उक्त्वा तु विप्रम एवं भवत्व इति
तैलं दिव्यम उपादाय सनानशाटीम उपानयत

1 [य] न बिभेति कथं सा सत्री शापस्य परमद्युतेः
कथं निवृत्तॊ भगवांस तद भवान परब्रवीतु मे

1 [य] किम आहुर भरतश्रेष्ठ पात्रं विप्राः सनातनम
बराह्मणं लिङ्गिनं चैव बराह्मणं वाप्य अलिङ्गिनम

1 [य] शराध काले च दैवे च धर्मे चापि पितामह
इच्छामीह तवयाख्यातं विहितं यत सुरर्षिभिः

1 [य] इदं मे तत्त्वतॊ राजन वक्तुम अर्हसि भारत
अहिंसयित्वा केनेह बरह्महत्या विधीयते

1 [य] तीर्थानां दर्शनं शरेयः सनानं च भरतर्षभ
शरवणं च महाप्राज्ञ शरॊतुम इच्छामि तत्त्वतः

1 [व] बृहस्पतिसमं बुद्ध्या कषमया बरह्मणः समम
पराक्रमे शक्रसमम आदित्यसमतेजसम

1 [य] परज्ञा शरुताभ्यां वृत्तेन शीलेन च यथा भवान
गुणैः समुदितः सर्वैर वयसा च समन्वितः
तस्माद भवन्तं पृच्छामि धर्मं धर्मभृतां वर

1 [भ] एवम उक्तॊ मतङ्गस तु संशितात्मा यतव्रतः
अतिष्ठद एकपादेन वर्षाणां शतम अच्युत

1 [य] बराह्मण्यं यदि दिष्प्रापं तरिभिर वर्णैर नराधिप
कथं पराप्तं महाराज कषत्रियेण महात्मना

1 [भ] एवम उक्तॊ मतङ्गस तु भृशं शॊकपरायणः
अतिष्ठत गयां गत्वा सॊ ऽङगुष्ठेन शतं समाः

1 [य] शरुतं मे महद आख्यानम एतत कुरुकुलॊद्वह
सुदुष्प्रापं बरवीषि तवं बराह्मण्यं वदतां वर

1 [य] के पूज्याः के नमः कार्या मानवैर भरतर्षभ
विस्तरेण तद आचक्ष्व न हि तृप्यामि कथ्यताम

1 [य] किं राज्ञः सर्वकृत्यानां गरीयः सयात पितामह
किं कुर्वन कर्म नृपतिर उभौ लॊकौ समश्नुते

1 एते हि सॊमराजान ईश्वराः सुखदुःखयॊः

1 [भ] जन्मनैव महाभागॊ बराह्मणॊ नाम जायते
नमस्यः सर्वभूतानाम अतिथिः परसृताग्र भुक

1 [भ] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
शक्र शम्बर संवादं तन निबॊध युधिष्ठिर

1 [य] अपूर्वं वा भवेत पार्थम अथ वापि चिरॊषितम
दूराद अभ्यागतं वापि किं पात्रं सयात पितामह

1 [य] सत्रीणां सवभावम इच्छामि शरॊतुं भरतसत्तम
सत्रियॊ हि मूलं दॊषाणां लघु चित्ताः पितामह

1 [य] इमे वै मानवा लॊके सत्रीषु सज्जन्त्य अभीक्ष्णशः
मॊहेन परम आविष्टा दैवादिष्टेन पार्थिव
सत्रियश च पुरुषेष्व एव परत्यक्षं लॊकसाक्षिकम

1 [भ] एवम एतन महाबाहॊ नात्र मिथ्यास्ति किं चन
यथा बरवीषि कौरव्य नारीम्प्रति जनाधिप

1 [भ] ततः कदा चिद देवेन्द्रॊ दिव्यरूपवपुर धरः
इदम अन्तरम इत्य एवं ततॊ ऽभयागाद अथाश्रमम

1 [भ] विपुलस तव अकरॊत तीव्रं तपः कृत्वा गुरॊर वचः
तपॊ युक्तम अथात्मानम अमन्यत च वीर्यवान

1 [भ] तम आगतम अभिप्रेक्ष्य शिष्यं वाक्यम अथाब्रवीत
देव शर्मा महातेजा यत तच छृणु नराधिप

1 [य] यन मूलं सर्वधर्माणां परजनस्य गृहस्य च
पितृदेवातिथीनां च तन मे बरूहि पितामह

1 [य] कन्यायाः पराप्तशुल्कायाः पतिश चेन नास्ति कश चन
तत्र का परतिपत्तिः सयात तन मे बरूहि पितामह

1 [भ] पराचेतसस्य वचनं कीर्तयन्ति पुरा विदः
यस्याः किं चिन नाददते जञातयॊ न स विक्रयः

1 [य] सर्वशास्त्रविधानज्ञ राजधर्मार्थवित्तम
अतीव संशयच छेत्ता भवान वै परथितः कषितौ

1 [य] अर्थाश्रयाद वा कामाद वा वर्णानां वाप्य अनिश्चयात
अज्ञानाद वापि वर्णानां जायते वर्णसंकरः

1 [य] बरूहि पुत्रान कुरुश्रेष्ठ वर्णानां तवं पृथक पृथक
कीदृश्यां कीदृशश चापि पुत्राः कस्य च के च ते

1 [य] आनृशंसस्य धर्मस्य गुणान भक्त जनस्य च
शरॊतुम इच्छामि कार्त्स्न्येन तन मे बरूहि पितामह

1 [य] दर्शने कीदृशः सनेहः संवासे च पितामह
महाभाग्यं गवां चैव तन मे बरूहि पितामह

1 [भ] नहुषस तु ततः शरुत्वा चयवनं तं तथागतम
तवरितः परययौ तत्र सहामात्य पुरॊहितः