Home01. आदिपर्व

01. आदिपर्व (230)

0 नारायणं नमस्कृत्य नरं चैव नरॊत्तमम
देवीं सरस्वतीं चैव ततॊ जयम उदीरयेत

1 [र] मम पराणसमा भार्या दष्टासीद भुजगेन ह
तत्र मे समयॊ घॊर आत्मनॊरग वै कृतः

1 [व] ततः सत्यवती काले वधूं सनाताम ऋतौ तदा
संवेशयन्ती शयने शनकैर वाक्यम अब्रवीत

1 [व] ततः सत्यवती काले वधूं सनाताम ऋतौ तदा
संवेशयन्ती शयने शनकैर वाक्यम अब्रवीत

1 [ज] किं कृतं कर्म धर्मेण येने शापम उपेयिवान
कस्य शापाच च बरह्मर्षे शूद्रयॊनाव अजायत

1 [व] तेषु तरिषु कुमारेषु जातेषु कुरुजाङ्गलम
कुरवॊ ऽथ कुरुक्षेत्रं तरयम एतद अवर्धत

1 [भस] गुणैः समुदितं सम्यग इदं नः परथितं कुलम
अत्य अन्यान पृथिवीपालान पृथिव्याम अधिराज्यभाक

1 [व] शूरॊ नाम यदुश्रेष्ठॊ वसुदेव पिताभवत
तस्य कन्या पृथा नाम रूपेणासदृशी भुवि

1 [व] रूपसत्त्वगुणॊपेता धर्मारामा महाव्रता
दुहिता कुन्तिभॊजस्य कृते पित्रा सवयंवरे

1 [वै] धृतराष्ट्राभ्यनुज्ञातः सवबाहुविजितं धनम
भीष्माय सत्यवत्यै च मात्रे चॊपजहार सः

1 [वै] ततः पुत्रशतं जज्ञे गान्धार्यां जनमेजय
धृतराष्ट्रस्य वैश्यायाम एकश चापि शतात परः

1 [ज] जयेष्ठानुज्येष्ठतां तेषां नामधेयानि चाभिभॊ
धृतराष्ट्रस्य पुत्राणाम आनुपूर्व्येण कीर्तय

1 [ज] कथितॊ धार्तराष्ट्राणाम आर्षः संभव उत्तमः
अमानुषॊ मानुषाणां भवता बरह्म वित्तम

1 [दु] सखा बभूव मे पूर्वं खगमॊ नाम वै दविजः
भृशं संशितवाक तात तपॊबलसमन्वितः

1 [वै] तं वयतीतम अतिक्रम्य राजा सवम इव बान्धवम
सभार्यः शॊकदुःखार्तः पर्यदेवयद आतुरः

1 [व] तत्रापि तपसि शरेष्ठे वर्तमानः स वीर्यवान
सिद्धचारणसंघानां बभूव परियदर्शनः

1 [व] एवम उक्ता महाराज कुन्ती पाण्डुम अभाषत
कुरूणाम ऋषभं वीरं तदा भूमिपतिं पतिम

1 [व] एवम उक्तस तया राजा तां देवीं पुनर अब्रवीत
धर्मविद धर्मसंयुक्तम इदं वचनम उत्तमम

1 [व] संवत्सराहिते गर्भे गान्धार्या जनमेजय
आह्वयाम आस वै कुन्ती गर्भार्थं धर्मम अच्युतम

1 [व] कुन्तीपुत्रेषु जातेषु धृतराष्ट्रात्मजेषु च
मद्रराजसुता पाण्डुं रहॊ वचनम अब्रवीत

1 [वै] दर्शनीयांस ततः पुत्रान पाण्डुः पञ्च महावने
तान पश्यन पर्वते रेमे सवबाहुबलपालितान

1 [व] पाण्डॊर अवभृथं कृत्वा देवकल्पा महर्षयः
ततॊ मन्त्रम अकुर्वन्त ते समेत्य तपस्विनः

1 [ध] पाण्डॊर विदुर सर्वाणि परेतकार्याणि कारय
राजवद राजसिंहस्य माद्र्याश चैव विशेषतः

1 [व] ततः कषत्ता च राजा च भीष्मश च सह बन्धुभिः
ददुः शराद्धं तदा पाण्डॊः सवधामृतमयं तदा

1 [रु] कथं हिंसितवान सर्पान कषत्रियॊ जनमेजयः
सर्पा वा हिंसितास तात किमर्थं दविजसत्तम

1 [ज] कृपस्यापि महाब्रह्मन संभवं वक्तुम अर्हसि
शरस्तम्भात कथं जज्ञे कथं चास्त्राण्य अवाप्तवान

1 [वै] विशेषार्थी ततॊ भीष्मः पौत्राणां विनयेप्सया
इष्वस्त्रज्ञान पर्यपृच्छद आचार्यान वीर्यसंमतान

1 [वै] ततॊ दरुपदम आसाद्य भरद्वाजः परतापवान
अब्रवीत पार्षतं राजन सखायं विद्धि माम इति

1 [वै] अर्जुनस तु परं यत्नम आतस्थे गुरु पूजने
अस्त्रे च परमं यॊगं परियॊ दरॊणस्य चाभवत

1 [वै] कृतास्त्रान धार्तराष्ट्रांश च पाण्डुपुत्रांश च भारत
दृष्ट्वा दरॊणॊ ऽबरवीद राजन धृतराष्ट्रं जनेश्वरम

1 [वै] कुरुराजे च रङ्गस्थे भीमे च बलिनां वरे
पक्षपात कृतस्नेहः स दविधेवाभवज जनः

1 [वै] दत्ते ऽवकाशे पुरुषैर विस्मयॊत्फुल्ललॊचनैः
विवेश रङ्गं विस्तीर्णं कर्णः परपुरंजयः

1 [वै] ततः सरस्तॊत्तर पटः सप्रस्वेदः सवेपथुः
विवेशाधिरथॊ रङ्गं यष्टिप्राणॊ हवयन्न इव

1 [वै] ततः शिष्यान समानीय आचार्यार्थम अचॊदयत
दरॊणः सर्वान अशेषेण दक्षिणार्थं महीपते

1 [वै] पराणाधिकं भीमसेनं कृतविद्यं धनंजयम
दुर्यॊधनॊ लक्षयित्व पर्यतप्यत दुर्मतिः

1 किमर्थं राजशार्दूल स राजा जनमेजयः
सर्पसत्रेण सर्पाणां गतॊ ऽनतं तद वदस्व मे

1 [वै] धृतराष्ट्रस तु पुत्रस्य शरुत्वा वचनम ईदृशम
मुहूर्तम इव संचिन्त्य दुर्यॊधनम अथाब्रवीत

1 [वै] ततॊ दुर्यॊधनॊ राजा सर्वास ताः परकृतीः शनैः
अर्थमानप्रदानाभ्यां संजहार सहानुजः

1 [वै] एवम उक्तेषु राज्ञा तु पाण्डवेषु महात्मसु
दुर्यॊधनः परं हर्षम आजगाम दुरात्मवान

1 [वै] पाण्डवास तु रथान युक्त्वा सदश्वैर अनिलॊपमैः
आरॊहमाणा भीष्मस्य पादौ जगृहुर आर्तवत

1 [वै] ततः सर्वाः परकृतयॊ नगराद वारणावतात
सर्वमङ्गल संयुक्ता यथाशास्त्रम अतन्द्रिताः

1 [वै] विदुरस्य सुहृत कश चित खनकः कुशलः कव चित
विविक्ते पाण्डवान राजन्न इदं वचनम अब्रवीत

1 [वै] तांस तु दृष्ट्वा सुमनसः परिसंवत्सरॊषितान
विश्वस्तान इव संलक्ष्य हर्षं चक्रे पुरॊचनः

1 [वै] अथ रात्र्यां वयतीतायाम अशॊषॊ नागरॊ जनः
तत्राजगाम तवरितॊ दिदृक्षुः पाण्डुनन्दनान

1 [वै] तेन विक्रमता तूर्णम ऊरुवेगसमीरितम
परववाव अनिलॊ राजञ शुचि शुक्रागमे यथा

1 [वै] तत्र तेषु शयानेषु हिडिम्बॊ नाम राक्षसः
अविदूरे वनात तस्माच छाल वृक्षम उपाश्रितः

1 [षौनक] सौते कथय ताम एतां विस्तरेण कथां पुनः
आस्तीकस्य कवेः साधॊः शुश्रूषा परमा हि नः

1 [वै] तां विदित्वा चिरगतां हिडिम्बॊ राक्षसेश्वरः
अवतीर्य दरुमात तस्माद आजगामाथ पाण्डवान

1 [वै] भीमसेनस तु तं दृष्ट्वा राक्षसं परहसन्न इव
भगिनीं परति संक्रुद्धम इदं वचनम अब्रवीत

1 [वै] परबुद्धास ते हिडिम्बाया रूपं दृष्ट्वातिमानुषम
विस्मिताः पुरुषा वयाघ्रा बभूवुः पृथया सह

1 [भम] समरन्ति वैरं रक्षांसि मायाम आश्रित्य मॊहिनीम
हिडिम्बे वरज पन्थानं तवं वै भरातृनिषेवितम

1 [वै] ते वनेन वनं वीरा घनन्तॊ मृगगणान बहून
अपक्रम्य ययू राजंस तवरमाणा महारथाः

1 [ज] एकचक्रां गतास ते तु कुन्तीपुत्रा महारथाः
अतः परं दविजश्रेष्ठ किम अकुर्वत पाण्डवाः

1 [बराह्मणी] न संतापस तवया कार्यः पराकृतेनेव कर्हि चित
न हि संतापकालॊ ऽयं वैद्यस्य तव विद्यते

1 [वै] तयॊर दुःखितयॊर वाक्यम अतिमात्रं निशम्य तत
भृशं दुःखपरीताङ्गी कन्या ताव अभ्यभाषत

1 [कुन्ती] कुतॊ मूलम इदं दुःखं जञातुम इच्छामि तत्त्वतः
विदित्वा अपकर्षेयं शक्यं चेद अपकर्षितुम

1 [कुन्ती] न विषादस तवया कार्यॊ भयाद अस्मात कथं चन
उपायः परिदृष्टॊ ऽतर तस्मान मॊक्षाय रक्षसः

1 [स] एतस्मिन्न एव काले तु भगिन्यौ ते तपॊधन
अपश्यतां समायान्तम उच्चैःश्रवसम अन्तिकात

1 [वै] करिष्य इति भीमेन परतिज्ञाते तु भारत
आजग्मुस ते ततः सर्वे भैक्षम आदाय पाण्डवाः

1 [वै] ततॊ रात्र्यां वयतीतायाम अन्नम आदाय पाण्डवः
भीमसेनॊ ययौ तत्र यत्रासौ पुरुषादकः

1 [वै] तेन शब्देन वित्रस्तॊ जनस तस्याथ रक्षसः
निष्पपात गृहाद राजन सहैव परिचारिभिः

1 [ज] ते तथा पुरुषव्याघ्रा निहत्य बकराक्षसम
अत ऊर्ध्वं ततॊ बरह्मन किम अकुर्वत पाण्डवाः

1 [बराह्मण] गङ्गा दवारं परति महान बभूवर्षिर महातपाः
भरद्वाजॊ महाप्राज्ञः सततं संशितव्रतः

1 [बराह्मण] अमर्षी दरुपदॊ राजा कर्मसिद्धान दविजर्षभान
अन्विच्छन परिचक्राम बराह्मणावसथान बहून

1 [वै] एतच छरुत्वा तु कौन्तेयाः शल्यविद्धा इवाभवन
सर्वे चास्वस्थ मनसॊ बभूवुस ते महारथाः

1 [वै] वसत्सु तेषु परच्छन्नं पाण्डवेषु महात्मसु
आजगामाथ तान दरष्टुं वयासः सत्यवती सुतः

1 [वै] ते परतस्थुः पुरस्कृत्य मातरं पुरुषर्षभाः
समैर उदङ्मुखैर मार्गैर यथॊद्दिष्टं परंतपाः

1 [आर्ज] कारणं बरूहि गन्धर्व किं तद येन सम धर्षिताः
यान्तॊ बरह्मविदः सन्तः सर्वे रात्राव अरिंदम

1 [स] ततॊ ऽभरशिखराकारैर गिरिशृङ्गैर अलंकृतम
मन्दरं पर्वत वरं लता जालसमावृतम

1 [आर्ह] तापत्य इति यद वाक्यम उक्तवान असि माम इह
तद अहं जञातुम इच्छामि तापत्यार्थ विनिश्चयम

1 [ग] अथ तस्याम अदृश्यायां नृपतिः काममॊहितः
पातनं शत्रुसंघानां पपात धरणीतले

1 [ग] एवम उक्त्वा ततस तूर्णं जगामॊर्ध्वम अनिन्दिता
स तु राजा पुनर भूमौ तत्रैव निपपात ह

1 [वसिस्ठ] यैषां ते तपती नाम सावित्र्य अवरजा सुता
तां तवां संवरणस्यार्थे वरयामि विभावसॊ

1 [वै] स गन्धर्ववचः शरुत्वा तत तदा भरतर्षभ
अर्जुनः परया परीत्या पूर्णचन्द्र इवाबभौ

1 [आर्ज] किंनिमित्तम अभूद वैरं विश्वामित्र वसिष्ठयॊः
वसतॊर आश्रमे पुण्ये शंस नः सर्वम एव तत

1 [ग] कल्माषपाद इत्य अस्मिँल लॊके राजा बभूव ह
इक्ष्वाकुवंशजः पार्थ तेजसासदृशॊ भुवि

1 [ग] ततॊ दृष्ट्वाश्रमपदं रहितं तैः सुतैर मुनिः
निर्जगाम सुदुःखार्तः पुनर एवाश्रमात ततः

1 [वस] मा भैः पुत्रि न भेतव्यं रक्षसस ते कथं चन
नैतद रक्षॊभयं यस्मात पश्यसि तवम उपस्थितम

1 [ग] आश्रमस्था ततः पुत्रम अदृश्यन्ती वयजायत
शक्तेः कुलकरं राजन दवितीयम इव शक्तिनम

1 [स] अथावरण मुख्यानि नानाप्रहरणानि च
परगृह्याभ्यद्रवन देवान सहिता दैत्यदानवाः

1 [बराह्मणी] नाहं गृह्णामि वस तात दृष्टीर नास्ति रुषान्विता
अयं तु भर्गवॊ नूनम ऊरुजः कुपितॊ ऽदय वः

1 [आुर्व] उक्तवान अस्मि यां करॊधात परतिज्ञां पितरस तदा
सर्वलॊकविनाशाय न सा मे वितथा भवेत

1 [ग] एवम उक्तः स विप्रर्षिर वसिष्ठेन महात्मना
नययच्छद आत्मनः कॊपं सर्वलॊकपराभवात

1 [आर्ज] राज्ञा कल्माषपादेन गुरौ बरह्मविदां वरे
कारणं किं पुरस्कृत्य भार्या वै संनियॊजिता

1 [आर्ज] अस्माकम अनुरूपॊ वै यः सयाद गन्धर्व वेदवित
पुरॊहितस तम आचक्ष्व सर्वं हि विदितं तव

1 [वै] ततस ते नरशार्दूला भरातरः पञ्च पाण्डवाः
परययुर दरौपदीं दरष्टुं तं च देवमहॊत्सवम

1 [वै] एवम उक्ताः परयातास ते पाण्डवा जनमेजय
राज्ञा दक्षिणपाञ्चालान दरुपदेनाभिरक्षितान

1 [धृ] दुर्यॊधनॊ दुर्विषहॊ दुर्मुखॊ दुष्प्रधर्षणः
विविंशतिर विकर्णश च सहॊ दुःशासनः समः

1 [वै] ते ऽलंकृताः कुण्डलिनॊ युवानः; परस्परं सपर्धमानाः समेताः
अस्त्रं बलं चात्मनि मन्यमानाः; सर्वे समुत्पेतुर अहं कृतेन

1 [वै] यदा निवृत्ता राजानॊ धनुषः सज्य कर्मणि
अथॊदतिष्ठद विप्राणां मध्याज जिष्णुर उदारधीः

1 [सू] एतत ते सर्वम आख्यातम अमृतं मथितं यथा
यत्र सॊ ऽशवः समुत्पन्नः शरीमान अतुलविक्रमः

1 [वै] तस्मै दित्सति कन्यां तु बराह्मणाय महात्मने
कॊप आसीन महीपानाम आलॊक्यान्यॊन्यम अन्तिकात

1 [वै] अजिनानि विधुन्वन्तः करकांश च दविजर्षभाः
ऊचुस तं भीर न कर्तव्या वयं यॊत्स्यामहे परान

1 [वै] गत्वा तु तां भार्गव कर्मशालां; पार्थौ पृथां पराप्य महानुभावौ
तां याज्ञसेनीं परमप्रतीतौ; भिक्षेत्य अथावेदयतां नराग्र्यौ

1 [वै] भरातृवचस तत परसमीक्ष्य सर्वे; जयेष्ठस्य पाण्डॊस तनयास तदानीम
तम एवार्थं धयायमाना मनॊभिर; आसां चक्रुर अथ तत्रामितौजाः

1 [वै] धृष्टद्युम्नस तु पाञ्चाल्यः पृष्ठतः कुरुनन्दनौ
अन्वगच्छत तदा यान्तौ भार्गवस्य निवेशनम

1 [वै] ततस तथॊक्तः परिहृष्टरूपः; पित्रे शशंसाथ स राजपुत्रः
धृष्टद्युम्नः सॊमकानां परबर्हॊ; वृत्तं यथा येन हृता च कृष्णा

1 [दूत] जन्यार्थम अन्नं दरुपदेन राज्ञा; विवाह हेतॊर उपसंस्कृतं च
तद आप्नुवध्वं कृतसर्वकार्याः; कृष्णा च तत्रैव चिरं न कार्यम

1 [वै] तत आहूय पाञ्चाल्यॊ राजपुत्रं युधिष्ठिरम
परिग्रहेण बराह्मेण परिगृह्य महाद्युतिः

1 [वै] ततस ते पाण्डवाः सर्वे पाञ्चाल्यश च महायशाः
परत्युत्थाय महात्मानं कृष्णं दृष्ट्वाभ्यपूजयन