Home11. स्त्रीपर्व

11. स्त्रीपर्व (27)

1 [ज] हते दुर्यॊधने चैव हते सैन्ये च सर्वशः
धृतराष्ट्रॊ महाराजः शरुत्वा किम अकरॊन मुने

1 [व] करॊशमात्रं ततॊ गत्वा ददृशुस तान महारथान
शारद्वतं कृपं दरौणिं कृतवर्माणम एव च

1 [व] हतेषु सर्वसैन्येषु धर्मराजॊ युधिष्ठिरः
शुश्रुवे पितरं वृद्धं निर्यातं गजसाह्वयात

1 [व] तत एनम उपातिष्ठञ शौचार्थं परिचारकाः
कृतशौचं पुनश चैनं परॊवाच मधुसूदनः

1 [ब] धृतराष्ट्राभ्यनुज्ञातास ततस ते कुरुपुंगवाः
अभ्ययुर भरातरः सर्वे गान्धारीं सह केशवाः

1 [व] तच छरुत्वा वचनं तस्या भीमसेनॊ ऽथ भीतवत
गान्धारीं परत्युवाचेदं वचः सानुनयं तदा

1 [व] एवम उक्त्वा तु गान्धारी युधिष्ठिरम अपृच्छत
कव स राजेति सक्रॊधा पुत्रपौत्र वधार्दिता

1 [व] एवम उक्त्वा तु गान्धारी कुरूणाम आविकर्तनम
अपश्यत तत्र तिष्ठन्ती सर्वं दिव्येन चक्षुषा

1 [वैषम्पायन] ततॊ दुर्यॊधनं दृष्ट्वा गान्धारी शॊककर्शिता
सहसा नयपतद भूमौ छिन्नेव कदली वने

1 [गान्धारी] पश्य माधव पुत्रान मे शतसंख्याञ जितक्लमान
गदया भीमसेनेन भूयिष्ठं निहतान रणे

1 [ग] एष माधव पुत्रॊ मे विकर्णः पराज्ञसंमतः
भूमौ विनिहतः शेते भीमेन शतधा कृतः

1 [व] ततॊ ऽमृतसमैर वाक्यैर हलादयन पुरुषर्षभम
वैचित्र वीर्यं विदुरॊ यद उवाच निबॊध तत

1 [ग] अध्यर्धगुणम आहुर यं बले शौर्ये च माधव
पित्रा तवया च दाशार्ह दृप्तं सिंहम इवॊत्कटम

1 [गान्धारी] एष वैकर्तनः शेते महेष्वासॊ महारथः
जवलितानलवत संख्ये संशान्तः पार्थ तेजसा

1 [ग] आवन्त्यं भीमसेनेन भक्षयन्ति निपातितम
गृध्रगॊमायवः शूरं बहु बन्धुम अबन्धुवत

1 [ग] एष शल्यॊ हतः शेते साक्षान नकुल मातुलः
धर्मज्ञेन सता तात धर्मराजेन संयुगे

1 [ग] सॊमदत्तसुतं पश्य युयुधानेन पातितम
वितुद्यमानं विहगैर बहुभिर माधवान्तिके

1 [ग] काम्बॊजं पश्य दुर्धर्षं काम्बॊजास्तरणॊचितम
शयानम ऋषभस्कन्धं हतं पांसुशु माधव

1 [वा] उत्तिष्ठॊत्तिष्ठ गान्धारि मा च शॊके मनः कृथाः
तवैव हय अपराधेन कुरवॊ निधनं गताः

1 [व] ते समासाद्य गङ्गां तु शिवां पुण्यजनॊचिताम
हरदिनीं वप्रसंपन्नां महानूपां महावनाम

1 [धृ] सुभाषितैर महाप्राज्ञ शॊकॊ ऽयं विगतॊ मम
भुय एव तु वाक्यानि शरॊतुम इच्छामि तत्त्वतः

1 [धृ] कथं संसारगहनं विज्ञेयं वदतां वर
एतद इच्छाम्य अहं शरॊतुं तत्त्वम आख्याहि पृच्छतः

1 [धृ] यद इदं धर्मगहनं बुद्ध्या समनुगम्यते
एतद विस्तरशः सर्वं बुद्धिमार्गं परशंस मे

1 [धृ] अहॊ खलु महद दुःखं कृच्छ्रवासं वसत्य असौ
कथं तस्य रतिस तत्र तुष्टिर वा वदतां वर

1 [धृ] अहॊ ऽभिहितम आख्यानं भवता तत्त्वदर्शिना
भूय एव तु मे हर्षः शरॊतुं वाग अमृतं तव

1 [व] विदुरस्य तु तद वाक्यं निशम्य कुरुसत्तमः
पुत्रशॊकाभिसंतप्तः पपात भुवि मूर्छितः

1 [ज] गते भगवति वयासे धृतराष्ट्रॊ महीपतिः
किम अचेष्टत विप्रर्षे तन मे वयाख्यातुम अर्हसि