Home07. द्रोणपर्व

07. द्रोणपर्व (173)

1 [ज] तम अप्रतिमसत्त्वौजॊ बलवीर्यपराक्रमम
हतं देवव्रतं शरुत्वा पाञ्चाल्येन शिखण्डिना

1 [धृ] शृणु दिव्यानि कर्माणि वासुदेवस्य संजय
कृतवान यानि गॊविन्दॊ यथा नान्यः पुमान कव चित

1 [धृ] किं तस्यां मम सेनायां नासन के चिन महारथाः
ये तथा सात्यकिं यान्तं नैवाघ्नन नाप्य अवारयन

1 [स] अपराह्णे महाराज संग्रामः समपद्यत
पर्जन्यसमनिर्घॊषः पुनर दरॊणस्य सॊमकैः

1 [स] वयूहेष्व आलॊड्यमानेषु पाण्डवानां ततस ततः
सुदूरम अन्वयुः पार्थाः पाञ्चालाः सह सॊमकैः

1 [स] तम उत्तीर्णं रथानीकात तमसॊ भास्करं यथा
दिधारयिषुर आचार्यः शरवर्षैर अवाकिरत

1 [धृ] तथा तु नर्दमानं तं भीमसेनं महाबलम
मेघस्तनित निर्घॊषं के वीराः पर्यवारयन

1 [स] तस्मिन विलुलिते सैन्ये सैन्धवायार्जुने गते
सात्वते भीमसेने च पुत्रस ते दरॊणम अभ्ययात
तवरन्न एकरथेनैव बहु कृत्यं विचिन्तयन

1 [धृ] यौ तौ कर्णश च भीमश च संप्रयुद्धौ महाबलौ
अर्जुनस्य रथॊपान्ते कीदृशः सॊ ऽभवद रणः

1 [धृ] यस्मिञ जयाशा सततं पुत्राणां मम संजय
तं दृष्ट्वा विमुखं संख्ये किं नु दुर्यॊधनॊ ऽबरवीत
कर्णॊ वा समरे तात किम अकार्षीद अतः परम

1 [धृ] अत्यद्भुतम अहं मन्ये भीमसेनस्य विक्रमम
यत कर्णं यॊधयाम आस समरे लघुविक्रमम

1 [स] स तथा विरथः कर्णः पुनर भीमेन निर्जितः
रथम अन्यं समास्थाय सद्यॊ विव्याध पाण्डवम

1 [स] हन्त ते वर्णयिष्यामि सर्वं परत्यक्षदर्शिवान
यथा स नयपतद दरॊणः सादितः पाण्डुसृञ्जयैः

1 [धृ] दैवम एव परं मन्ये धिक पौरुषम अनर्थकम
यत्राधिरथिर आयस्तॊ नातरत पाण्डवं रणे

1 [स] तवात्मजांस तु पतितान दृष्ट्वा कर्णः परतापवान
करॊधेन महताविष्टॊ निर्विण्णॊ ऽभूत स जीवितात

1 [स] तवात्मजांस तु पतितान दृष्ट्वा कर्णः परतापवान
करॊधेन महताविष्टॊ निर्विण्णॊ ऽभूत स जीवितात

1 [स] भीमसेनस्य राधेयः शरुत्वा जयातलनिस्वनम
नामृष्यत यथामत्तॊ गजः परतिगज सवनम

1 [धृ] महान अपनयः सूत ममैवात्र विशेषतः
स इदानीम अनुप्राप्तॊ मन्ये संजय शॊचतः

1 [स] ततः कर्णॊ महाराज भीमं विद्ध्वा तरिभिः शरैः
मुमॊच शरवर्षाणि चित्राणि च बहूनि च

1 [धृ] अहन्य अहनि मे दीप्तं यशः पतति संजय
हता मे बहवॊ यॊधा मन्ये कालस्य पर्ययम

1 [स] तद उद्यतं महाबाहुं दुःशासन रथं परति
तवरितं तवरणीयेषु धनंजय हितैषिणम

1 [स] तम आपतन्तं संप्रेक्ष्य सात्वतं युद्धदुर्मदम
करॊधाद भूरिश्रवा राजन सहसा समुपाद्रवत

1 [स] स बाहुर अपतद भूमौ स खड्गः स शुभाङ्गदः
आदधज जीवलॊकस्य दुःखम उत्तमम उत्तमः

1 [स] ततस ते सैनिकाः शरुत्वा तं युधिष्ठिर निग्रहम
सिन्ह नादरवांश चक्रुर बाणशङ्खरवैः सह

1 [धृ] तदवस्थे हते तस्मिन भूरिश्रवसि कौरवे
यथा भूयॊ ऽभवद युद्धं तन ममाचक्ष्व संजय

1 [स] स रणे वयचरत पार्थः परेक्षणीयॊ धनंजयः
युगपद दिक्षु सर्वासु चित्राण्य अस्त्राणि दर्शयन

1 [धृ] तस्मिन विनिहते वीरे सैन्धवे सव्यसाचिना
मामका यद अकुर्वन्त तन ममाचक्ष्व संजय

1 [धृ] तथागतेषु शूरेषु तेषां मम च संजय
किं वै भीमस तदाकार्षीत तन ममाचक्ष्व संजय

1 [स] ततॊ युधिष्ठिरॊ राजा रथाद आप्लुत्य भारत
पर्यष्वजत तदा कृष्णाव आनन्दाश्रु परिप्लुतः

1 [स] सैन्धवे निहते राजन पुत्रस तव सुयॊधनः
अश्रुक्लिन्न मुखॊ दीनॊ निरुत्साहॊ दविषज जये
अमन्यतार्जुन समॊ यॊधॊ भुवि न विद्यते

1 [धृ] सिन्धुराजे हते तात समरे सव्यसाचिना
तथैव भूरिश्रवसि किम आसीद वॊ मनस तदा

1 [स] ततॊ दुर्यॊधनॊ राजा दरॊणेनैवं परचॊदितः
अमर्षवशम आपन्नॊ युद्धायैव मनॊ दधे

1 [स] तद उदीर्णगजाश्वौघं बलं तव जनाधिप
पाण्डुसेनाम अभिद्रुत्य यॊधयाम आस सर्वतः

1 [धृ] यत तदा पराविशत पाण्डून आचार्यः कुपितॊ वशी
उत्क्वा दुर्यॊधनं सम्यङ मम शास्त्रातिगं सुतम

1 [स] ततः स पाण्डवानीके जनयंस तुमुलं महत
वयचरत पाण्डवान दरॊणॊ दहन कक्षम इवानलः

1 [धृ] तस्मिन परविष्टे दुर्धर्षे सृञ्जयान अमितौजसि
अमृष्यमाणे संरब्धे का वॊ ऽभूद वै मतिस तदा

1 [स] परायॊपविष्टे तु हते पुत्रे सात्यकिना ततः
सॊमदत्तॊ भृशं करुद्धः सात्यक्तिं वाक्यम अब्रवीत

1 [स] दरुपदस्यात्मजान दृष्ट्वा कुन्तिभॊजसुतांस तथा
दरॊणपुत्रेण निहतान राक्षसांश च सहस्रशः

1 [स] उदीर्यमाणं तद दृष्ट्वा पाण्डवानां महद बलम
अविषह्यं च मन्वानः कर्णं दुर्यॊधनॊ ऽबरवीत

1 [स] तथा परुषितं दृष्ट्वा सूतपुत्रेण मातुलम
खड्गम उद्यम्य वेगेन दरौणिर अभ्यपतद दरुतम

1 [स] दुर्यॊधनेनैवम उक्तॊ दरौणिर आहवदुर्मदः
परत्युवाच महाबाहॊ यथा वदसि कौरव

1 [स] ततॊ युधिष्ठिरश चैव भीमसेनश च पाण्डवः
दरॊणपुत्रं महाराज समन्तात पर्यवारयन

1 [स] सॊमदत्तं तु संप्रेक्ष्य विधुन्वानं महद धनुः
सात्यकिः पराह यन्तारं सॊमदत्ताय मां वह

1 [स] वर्तमाने तथा युद्धे घॊररूपे भयावहे
तमसा संवृते लॊके रजसा च महीपते
नापश्यन्त रणे यॊधाः परस्परम अवस्थिताः

1 [स] परकाशिते तथा लॊके रजसा च तमॊवृते
समाजग्मुर अथॊ वीराः परस्परवधैषिणः

1 [धृ] बहूनि सुविचित्राणि दवंद्व युद्धानि संजय
तवयॊक्तानि निशम्याहं सपृहयामि स चक्षुषाम

1 [स] वर्तमाने तथा रौद्रे रात्रियुद्धे विशां पते
सर्वभूतक्षयकरे धर्मपुत्रॊ युधिष्ठिरः

1 [स] भूरिस तु समरे राजञ शैनेयं रथिनां वरम
आपतन्तम अपासेधत परपानाद इव कुञ्जरम

1 [स] सहदेवम अथायान्तं दरॊण परेप्सुं विशां पते
कर्णॊ वैकर्तनॊ युद्धे वारयाम आस भारत

1 [स] शतानीकं शरैस तूर्णं निर्दहन्तं चमूं तव
चित्रसेनस तव सुतॊ वारयाम आस भारत

1 [स] नकुलं रभसं युद्धे निघ्नन्तं वाहिनीं तव
अभ्ययात सौबलः करुद्धस तिष्ठ तिष्ठेति चाब्रवीत

1 [स] तस्मिन सुतुमुले युद्धे वर्तमाने भयावहे
धृष्टद्युम्ने महाराज दरॊणम एवाभ्यवर्तत

1 [स] ततस ते पराद्रवन सर्वे तवरिता युद्धदुर्मदाः
अमृष्यमाणाः संरब्धा युयुधान रथं परति

1 [स] विद्रुतं सवबलं दृष्ट्वा वध्यमानं महात्मभिः
करॊधेन महताविष्टः पुत्रस तव विशां पते

1 [स] ततः कर्णॊ रणे दृष्ट्वा पार्षतं परवीरहा
आजघानॊरसि शरैर दशभिर मर्मभेदिभिः

1 [स] दृष्ट्वा घटॊत्कचं राजन सूतपुत्र रथं परति
परयान्तं तवयरा युक्तं जिघांसुं कर्णम आहवे

1 [स] तद बलं सुमहद दीर्णं तवदीयं परेक्ष्य वीर्यवान
दधारैकॊ रणे पाण्डून वृषसेनॊ ऽसत्रमायया

1 [धृ] यत्र वैकर्तनः कर्णॊ राक्षसश च घटॊत्कचः
निशीथे समसज्जेतां तद युद्धम अभवत कथम

1 [स] तस्मिंस तथा वर्तमाने कर्ण राक्षसयॊर मृधे
अलायुधॊ राक्षसेन्द्रॊ वीर्यवान अभ्यवर्तत

1 [स] तम आगतम अभिप्रेक्ष्य भीमकर्माणम आहवे
हर्षम आहारयां चक्रुः कुरवः सर्व एव ते

1 [स] संप्रेक्ष्य समरे भीमं रक्षसा गरस्तम अन्तिकात
वासुदेवॊ ऽबरवीद वाक्यं घटॊत्कचम इदं तदा

1 [स] निहत्यालायुधं रक्षः परहृष्टात्मा घटॊत्कचः
ननाद विविधान नादान वाहिन्याः परमुखे सथितः

1 [स] हैडिम्बं निहतं दृष्ट्वा विकीर्णम इव पर्वतम
पाण्डवा दीनमनसः सर्वे बाष्पाकुलेक्षणाः

1 [अर्ज] कथम अस्मद्धितार्थं ते कैश च यॊगैर जनार्दन
जरासंधप्रभृतयॊ घातिताः पृथिवीष्वराः

1 [धृ] एकवीर वधे मॊघा शक्तिः सूतात्मजे यदा
कस्मात सर्वान समुत्सृज्य स तां पार्थे न मुक्तवान

1 [धृ] कर्णदुर्यॊधनादीनां शकुनेः सौबलस्य च
अपनीतं महत तात तव चैव विशेषतः

1 [स] घटॊत्कचे तु निहते सूतपुत्रेण तां निशाम
दुःखामर्ष वशं पराप्तॊ धर्मपुत्रॊ युधिष्ठिरः

1 [स] ते सेने शिबिरं गत्वा नयविशेतां विशां पते
यथाभागं यथान्यायं यथा गुल्मं च सर्वशः

1 [स] ततॊ दुर्यॊधनॊ दरॊणम अभिगम्येदम अब्रवीत
अमर्षवशम आपन्नॊ जनयन हर्षतेजसी

1 [स] तरिभागमात्रशेषायां रात्र्यां युद्धम अवर्तत
कुरूणां पाण्डवानां च संहृष्टानां विशां पते

1 [स] ते तथैव महाराज दंशिता रणमूर्धनि
संध्यागतं सहस्रांशुम आदित्यम उपतस्थिरे

1 [स] ततॊ दुःशासनः करुद्धः सहदेवम उपाद्रवत
रथवेगेन तीव्रेण कम्पयन्न इव मेदिनीम

1 [स] तस्मिंस तथा वर्तमाने नराश्वगजसंक्षये
दुःशासनॊ महाराज धृष्टद्युम्नम अयॊधयत

1 [स] करूरम आयॊधनं जज्ञे तस्मिन राजसमागमे
रुद्रस्येव हि करुद्धस्य निघ्नतस तु पशून यथा

1 [धृ] अधर्मेण हतं शरुत्वा धृष्टद्युम्नेन संजय
बराह्मणं पितरं वृद्धम अश्वत्थामा किम अब्रवीत

1 [स] परादुर्भूते ततस तस्मिन्न अस्त्रे नारायणे तदा
परावात सपृषतॊ वायुर अनभ्रे सतनयित्नुमान

1 [स] अर्जुनस्य वचः शरुत्वा नॊचुस तत्र महारथाः
अप्रियं वा परियं वापि महाराज धनंजयम

1 [धृ] साङ्गा वेदा यथान्यायं येनाधीता महात्मना
यस्मिन साक्षाद धनुर्वेदॊ हरीनिषेधे परतिष्ठितः

1 [स] ततः संशप्तका राजन समे देशे वयवस्थिताः
वयूह्यानीकं रथैर एव चन्द्रार्धाख्यं मुदान्विताः

1 [स] ततः स कदनं चक्रे रिपूणां दरॊणनन्दनः
युगान्ते सर्वभूतानां कालसृष्ट इवान्तकः

1 [स] भीमसेनं समाकीर्णं दृष्ट्वास्त्रेण धनंजयः
तेजसः परतिघातार्थं वारुणेन समावृणॊत

1 [स] तत परभग्नं बलं दृष्ट्वा कुन्तीपुत्रॊ धनंजयः
नयवारयद अमेयात्मा दरॊणपुत्र वधेप्सया

1 [धृ] तस्मिन्न अतिरथे दरॊणे निहते तत्र संजय
मामकाः पाण्डवाश चैव किम अकुर्वन्न अतः परम

1 [स] दृष्ट्वा तु संनिवृत्तांस तान संशप्तकगणान पुनः
वासुदेवं महात्मानम अर्जुनः समभाषत

1 [स] परिणाम्य निशां तां तु भारद्वाजॊ महारथः
बहूक्त्वा च ततॊ राजन राजानं च सुयॊधनम

1 [स] हतं भीष्मम आधिरथिर विदित्वा; भिन्नां नावम इवात्यगाधे कुरूणाम
सॊदर्यवद वयसनात सूतपुत्रः; संतारयिष्यंस तव पुत्रस्य सेनाम

1 [स] ततॊ युधिष्ठिरॊ दरॊणं दृष्ट्वान्तिकम उपागतम
महता शरवर्षेण परत्यगृह्णाद अभीतवत

1 [धृ] भारद्वाजेन भग्नेषु पाण्डवेषु महामृधे
पाञ्चालेषु च सर्वेषु कश चिद अन्यॊ ऽभयवर्तत

1 [धृ] सर्वेषाम एव मे बरूहि रथचिह्नानि संशय
ये दरॊणम अभ्यवर्तन्त करुद्धा भीम पुरॊगमाः

1 [धृ] वयथयेयुर इमे सेनां देवानाम अपि संयुगे
आहवे ये नयवर्तन्त वृकॊदर मुखा रथाः

1 [स] महद भैरवम आसीन नः संनिवृत्तेषु पाण्डुषु
दृष्ट्वा दरॊणं छाद्यमानं तैर भास्करम इवाम्बुदैः

1 [धृ] तेष्व एवं संनिवृत्तेषु परत्युद्यातेषु भागशः
कथं युयुधिरे पार्था मामकाश च तरस्विनः

1 [स] यन मां पार्थस्य संग्रामे कर्माणि परिपृच्छसि
तच छृणुष्व महाराज पार्थॊ यद अकरॊन मृधे

1 [स] यियासतस ततः कृष्णः पार्थस्याश्वान मनॊजवान
अप्रैषीद धेमसंछन्नान दरॊणानीकाय पाण्डुरान

1 [धृ] तथा करुद्धः किम अकरॊद भगदत्तस्य पाण्डवः
पराग्ज्यॊतिषॊ वा पार्थस्य तन मे शंस यथातथम

1 [स] परियम इन्द्रस्य सततं सखायम अमितौजसम
हत्वा पराग्ज्यॊतिषं पार्थः परदक्षिणम अवर्तत

1 [स] शरतल्पे महात्मानं शयानम अमितौजसम
महावातसमूहेन समुद्रम इव शॊषितम

1 [धृ] तेष्व अनीकेषु भग्नेषु पाण्डुपुत्रेण संजय
चलितानां दरुतानां च कथम आसीन मनॊ हि वः

1 [स] परतिघातं तु सैन्यस्य नामृष्यत वृकॊदरः
सॊ ऽभिनद बाह्लिकं षष्ट्या कर्णं च दशभिः शरैः

1 [स] पूर्वम अस्मासु भग्नेषु फल्गुनेनामितौजसा
दरॊणे च मॊघसंकल्पे रक्षिते च युधिष्ठिरे